________________
'शिघु' आघ्राणे । शिङ्घति । ग.१.प.प. (सेट) शिघ (शि) - सूंघg, मg 'लघु' शोषणे । लङ्घति । ग.१.प.प. (सेट) लघ् (ल) - eig, सूqg (अत्र मघु - मण्डने इत्येके भणन्ति । मङ्घति । ग.१.प.प. (सेट) मघ (म) - नाय डोj, शोमj) 'शुच' शोके । शोचति । ग.१.प.प. (सेट)
शुच् - दु:भी थj, वि२६ थयो, ६ पासपो, २७वू _ 'कुच' शब्दे तारे । कोचति । ग.१.प.प. (सेट)
कुच् - Gleam 2441४ ४२वी, यास. ५७वी 'क्रुञ्च' गतौ । क्रुञ्चति । ग.१.प.प. (सेट) क्रुञ्च - ४, भग 'कुञ्च' च कौटिल्याऽल्पीभावयोः । कुञ्चति । ग.१.प.प. (सेट) कुञ्च् – qists-qणयं15 ४२वी, ड्रास थवो, , jij 'लुञ्च' अपनयने । लुञ्चति । ग.१.प.प. (सेट) लुञ्च - १५४२५॥ ४२j, stelu sig, sel६. ४२५ो 'अर्च' पूजायाम् । अर्चति । ग.१.प.प. (सेट) अर्च् - पू30 ४२वी, पू४ 'अञ्चू गतौ' च । अञ्चति । ग.१.प.प. (सेट)
अञ्च् – ४, पाम _ 'वञ्चू' गतौ । वञ्चति । ग.१.प.प. (सेट) 'चञ्चू' गतौ । चञ्चति । ग.१.प.प. (सेट)
सिद्ध-हेमचन्द्रधातुपाठः ।
१०७