________________
(वंशस्थवृत्तम्)
जिनेशागमोक्तेः परं सुप्रचारः,
कृतो येन यावज्जीवं सत्प्रसारः । मतेः प्रौढिमा यस्य वृत्तस्य सारः, सूरिरामचन्द्राय नित्यं नमस्ते.
यदुक्तं जिनैस्तत्र श्रद्धां विधायी, अनुसृत्य धर्मोपदेशं प्रदायी । अहो ! सत्यगाण्डिवटङ्कारकारी, अहो ! रामचन्द्रप्रभुः सौख्यकारी
॥९॥
॥१०॥
( मन्दाक्रान्ता)
शब्दे शब्दे लसितकरुणा भारती सुप्रसन्ना, श्वासे श्वासे रचितसदना यस्य शुद्धा जिनाज्ञा । पादे पादे स्फुरितशरीरा दृश्यते यत्र लक्ष्मीः, जीयान्नित्यं ‘हित'मयमतिः सूरीशो रामचन्द्रः. ॥११॥