________________
१११७/५९ 'वसिक्' आच्छादने । वस्ते । ग.२. आ.प. (सेटू) वस् - ढांडुवु - वस्त्र पहेवु
-१४
१११८/६०
- १५
1
'आङः शासूकि' इच्छायाम् । आशास्ते । ग. २. आ.प. (सेट् ) आ + शास् ઇચ્છા કરવી
१११९/६१ 'आसिक्' उपवेशने । आस्ते । ग. २. आ.प. (सेट् ) आस् - बेसवुं, आसनस्थ थवुं
-१६
-१७
११२०/६२ 'कसुकि' गतिशातनयोः । कंस्ते । ग. २.आ.प. (सेट) कस् (कंस्) (१) ४धुं - पामधुं (२) छोस, छेधुं ११२१ / ६३ 'णिसुकि' चुम्बने । निंन्स्ते । ग. २. आ.प. (सेट् ) निस् (निन्स्) ચુંબન કરવું ११२२/६४ 'चक्षिक्' व्यक्तायां वाचि । आचष्टे । ग. २. आ.प. (सेट् ) -१९ चक्ष् - ऽहेवु, भाषा हे
- १८
-
ૐ ઉભયપદિ ધાતુઓ
1
११२३/६५ 'ऊर्णुग्क्' आच्छादने । ऊर्णौति । ग. २. उ.प. (सेट् ) ऊर्णु – ढisg
- १
११२४/६६ 'ष्टुंग्क्' स्तुतौ । स्तौति । ग. २.उ. प. (अनिट् ) स्तु - स्तुति ४२वी, स्तववुं
-२
११२५/६७ 'ब्रूगूक्' व्यक्तायां वाचि । ब्रवीति । ग. २.उ. प. (अनिट् ) -३ ब्रू - जोस
I
११२६/६८ 'द्विषक्' अप्रीतौ । द्वेष्टि । ग. २.उ. प. ( अनिट् ) द्विष् - एागभतु थयुं, द्वेष थवो
-४
બીજો ગણ : ઉભયપદિ ધાતુઓ
103