________________
११०५/४७ 'शीङ्' स्वप्ने । शेते । ग.२.आ.प. (सेट) -२ शी - सूई २३ ११०६/४८ 'हनुंकू' अपनयने । हनुते । ग.२.आ.प. (अनिद) -३ हनु - धूपाqj, दूर भूऽj ११०७/४९ 'षूङौक्' प्राणिगर्भविमोचने । सूते । ग.२.आ.प. (व) -४ सू - नि. ४-५ थो ११०८/५० 'पृचैङ्' संपर्चने । पृक्ते । ग.२.आ.प. (सेट) ११०९/५१ 'पृजुङ्' संपर्चने । पृङ्क्ते । ग.२.आ.प. (सेट) १११०/५२ 'पिजुकि' संपर्चने । पिङ्क्ते । ग.२.आ.प. (सेट) -५-६-७ पृच्, पृज् (पृज्), पिज् (पिङ्) - सं५६ ४२वो ११११/५३ 'वृजैकि' वर्जने । वृक्ते । ग.२.आ.प. (सेट) -८ वृज् - qj - त्या ४२वी, छोऽg १११२/५४ "णिजुकि' शुद्धौ । निङ्क्ते । ग.२.आ.प. (सेट) -९ निज् (निङ्) - शुद्ध ४२j १११३/५५ 'शिजुकि' अव्यक्ते शब्दे । शिङ्क्ते । ग.२.आ.प. (सेट) -१० शिज् (शिङ्ग्) - १४ थवो, सिस.१२॥ थवा १११४/५६ 'ईडिक्' स्तुतौ । ईट्टे । ग.२.आ.प. (सेट) -११ ईड् - स्तुति ४२वी, Anj, qunj १११५/५७ 'ईरिक्' गति-कम्पनयोः । ईर्ते । ग.२.आ.प. (सेट) -१२ ईर् - (१) ४ (२) eej - ej १११६/५८ 'ईशिक्' ऐश्वर्ये । ईष्टे । ग.२.आ.प. (सेट) -१३ ईश् - शोमj, भैश्वर्यवान् डोj
सिद्ध-हेमचन्द्रधातुपाठः ।
102