SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ गाथा-१२] : २. वृद्धि द्वारम् । ८. उचित-प्रवृत्तिः [७१ ज्ञान-द्रव्य-व्यय- व्यवस्था। देवा-ऽऽदि-भोगे अ-निश्रितत्वात् नाऽऽयाति । * तथा, ज्ञान-द्रव्यं च3"स्व-स्थाने, देव-स्थानेऽपि ३'उपयुज्यते, न तु अन्यत्र । द्रव्य-लिङ्गि-द्रव्य- + तथा, व्यय-व्यवस्था । द्रव्य-लिङ्गि-द्रव्यं च 3°अ-भय-दाना-ऽऽदावेव प्रयोक्तव्यम् , न तुचैत्या-ऽऽदौ, अत्य-ऽन्ता-5-शुद्धत्वात् । उचित प्रवृत्युप- + इत्यम्संहारः। प्रसङ्गतः, सर्वत्रधर्मोपकरण-व्यापारेऽपिअ-विध्या-ऽऽशातना-वारणाय विवेकः कार्यो विवेकिभिः । अन्यथा, ... प्रायश्चित्तमऽप्याऽऽपद्यते । यदुक्तम्महा निशीथे"अ-विहीएणियंसमुत्तरीयं रय-हरणं दंडगं च परिभुजे, चउत्थम् ।” इति ।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy