________________
गाथा-१२] :
२. वृद्धि द्वारम्
।
८. उचित-प्रवृत्तिः
[७१
ज्ञान-द्रव्य-व्यय- व्यवस्था।
देवा-ऽऽदि-भोगे अ-निश्रितत्वात्
नाऽऽयाति । * तथा, ज्ञान-द्रव्यं च3"स्व-स्थाने,
देव-स्थानेऽपि ३'उपयुज्यते,
न तु
अन्यत्र । द्रव्य-लिङ्गि-द्रव्य- + तथा, व्यय-व्यवस्था । द्रव्य-लिङ्गि-द्रव्यं च
3°अ-भय-दाना-ऽऽदावेव प्रयोक्तव्यम् , न तुचैत्या-ऽऽदौ,
अत्य-ऽन्ता-5-शुद्धत्वात् । उचित प्रवृत्युप- + इत्यम्संहारः।
प्रसङ्गतः, सर्वत्रधर्मोपकरण-व्यापारेऽपिअ-विध्या-ऽऽशातना-वारणाय
विवेकः कार्यो विवेकिभिः । अन्यथा, ... प्रायश्चित्तमऽप्याऽऽपद्यते । यदुक्तम्महा निशीथे"अ-विहीएणियंसमुत्तरीयं रय-हरणं दंडगं च परिभुजे, चउत्थम् ।” इति ।