SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ 0] ..... २. वृद्धि-द्वारम् ७. धर्म-द्रव्य व्यवस्था [ गाथा-१२ " क्रमात, " धनी प्राग्वद् जज्ञे। * कुटुम्ब मिलितम् । " ततः, " साधूनां प्रत्य-ऽहं घृत-घट-दान सार्मिक-वात्सल्यसत्रा-ऽऽगारमहा-पूजाप्रति-वर्ष-पुस्तक-लेखनचैत्य-जीर्णोद्धारबिम्ब-सारणा-ऽऽदि धर्म-कर्माणि कुर्वन् , " चतुर-ऽशीति-वर्षा-Sऽयुः-प्रान्ते, “ धर्म-वहिका-वाचने* "अष्ट-नवति-लक्ष-द्रम्म-व्ययम्" श्रुत्वा, " श्रेष्ठो विषण्णः प्रा-ऽऽह, :" "हा ! कृपणेन मया कोटयऽपि न व्ययिता ?" " ततः, “ पुत्रस्तदेव . दश-लक्षी व्यय्य, " अष्टोत्तरां कोटी पूरयित्वा, अष्टौ लक्षाः पुनर्मानिताः। " सोऽन-ऽशनात् स्व-र्गतः। " जिन-दासा-ऽऽदि-पुत्रश्च* उक्त-विधिना धर्म-धनं व्यायतम्, " क्रमेण" सद्-गतिर्भेजे।" बमारि-द्रव्यव्यय-व्यवस्था। अ-मारि-द्रव्या-घऽपि
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy