SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ माथा-१२] २. वृद्धि-द्वारम् ७.धर्म-द्रव्य-व्यवस्था [६९ कोटि-ध्वजो जले। " सुत-त्रयं जातम् । क्रमात्" दुष्कर्मणा निर्धनत्वेन स-पुत्रां पत्नी पितृ-गृहं प्रेष्य, ___ मणिकार-हट्ट मणिका-ऽऽदीन घर्षयन् । यव-मानकं लभते। " तत्" स्वयं पिष्टवा, पक्त्वा चाऽदन् कालं निरगमयत् । " अन्यदा, " श्री-हेम-सूरि-पार्वे" इच्छा-परिमाणे बहु-संक्षिप्तेऽपि, गुरुभिनिषिद्धन तेननव-"द्रम्म-लक्षाः स्वीकृताः । तन्मानेनअन्यदऽपि नियमितम् , शेषम्धर्म-व्यये कार्यम् ।" क्रमात " द्रम्म-पश्चक-ग्रन्थिर्जातः । .. " अन्यदा, ... इन्द्र-नील-कण्ठा-ऽऽभरणं पञ्च-द्रम्मैः क्रीत्वा, समुद्दीप्य, इन्द्र-नीलस्य लक्ष-परखम मलवः कारिताः। .....
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy