________________
माथा-१२]
२. वृद्धि-द्वारम् ७.धर्म-द्रव्य-व्यवस्था [६९
कोटि-ध्वजो जले। " सुत-त्रयं जातम् ।
क्रमात्" दुष्कर्मणा निर्धनत्वेन
स-पुत्रां पत्नी पितृ-गृहं प्रेष्य, ___ मणिकार-हट्ट
मणिका-ऽऽदीन घर्षयन् ।
यव-मानकं लभते। " तत्" स्वयं पिष्टवा, पक्त्वा चाऽदन्
कालं निरगमयत् । " अन्यदा, " श्री-हेम-सूरि-पार्वे" इच्छा-परिमाणे बहु-संक्षिप्तेऽपि,
गुरुभिनिषिद्धन तेननव-"द्रम्म-लक्षाः स्वीकृताः । तन्मानेनअन्यदऽपि
नियमितम् ,
शेषम्धर्म-व्यये कार्यम् ।"
क्रमात
" द्रम्म-पश्चक-ग्रन्थिर्जातः । .. " अन्यदा, ... इन्द्र-नील-कण्ठा-ऽऽभरणं
पञ्च-द्रम्मैः क्रीत्वा, समुद्दीप्य, इन्द्र-नीलस्य लक्ष-परखम मलवः कारिताः। .....