SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ६८ ] धर्म- द्रव्यस्य सर्व-ज्ञात व्य दृष्टाऽन्तः । 66 तथाहि : 66 66 60 66 66 66 " तस्यां साssधानायाम् 66 66 66 66 66 61 66 66 न तु 66 66 अणहिल्ल-पुर- पत्तनेश्रीमाल - ज्ञातीय- नाग-राज-श्रेष्ठी कोटि-ध्वजोऽभूत् । प्रिया च महिला- देवी । 46 #6 66 स्व-नाम्ना, आमड-श्रेष्ठि- पुत्र- वद् । ५ नृपेण 66 २. वृद्धि-द्वारम् ७. . धर्म-द्रव्य-व्यवस्था [ गाथा - १२ " ततः 66 श्रेष्ठ विसूचिकया मृतः । 66 अ-पुत्रत्वात् तस्य सर्व-स्वं गृहीतम् । श्रेष्ठिनी च धवलक्क पुरे-पितृ-गृहं गता । क्रमात् - अ- मारि दोहदे पित्रा पूरिते, तया पुत्रो जज्ञे - " आमड " इति नाम्ना । पञ्च वर्षीयः पाठशालायां पठन् " निस्तातः" इति बालैरुक्तोऽसौ मातृतः स्व-स्व-रूपे ज्ञाते, यौवनाऽभिमुखः पत्तने गतः । स्व-गृहे स्थित्वा । " ततः वाणिज्यं कुर्वन् भाक्ल देवीं परिणिन्ये । पुण्योदयात् प्राक्तन निधान-लाभा-ऽऽदिना
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy