________________
६८ ]
धर्म- द्रव्यस्य
सर्व-ज्ञात व्य
दृष्टाऽन्तः ।
66
तथाहि :
66
66
60
66
66
66
" तस्यां साssधानायाम्
66
66
66
66
66
61
66
66
न तु
66
66
अणहिल्ल-पुर- पत्तनेश्रीमाल - ज्ञातीय- नाग-राज-श्रेष्ठी कोटि-ध्वजोऽभूत् ।
प्रिया च महिला- देवी ।
46
#6
66
स्व-नाम्ना,
आमड-श्रेष्ठि- पुत्र- वद् । ५
नृपेण
66
२. वृद्धि-द्वारम् ७. . धर्म-द्रव्य-व्यवस्था [ गाथा - १२
" ततः
66
श्रेष्ठ विसूचिकया मृतः ।
66
अ-पुत्रत्वात्
तस्य सर्व-स्वं गृहीतम् ।
श्रेष्ठिनी च
धवलक्क पुरे-पितृ-गृहं गता ।
क्रमात् -
अ- मारि दोहदे पित्रा पूरिते,
तया
पुत्रो जज्ञे - " आमड " इति नाम्ना ।
पञ्च वर्षीयः पाठशालायां पठन्
" निस्तातः" इति बालैरुक्तोऽसौ
मातृतः स्व-स्व-रूपे ज्ञाते, यौवनाऽभिमुखः पत्तने गतः ।
स्व-गृहे स्थित्वा ।
" ततः
वाणिज्यं कुर्वन्
भाक्ल देवीं परिणिन्ये ।
पुण्योदयात्
प्राक्तन निधान-लाभा-ऽऽदिना