SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ गाथा-१२]. २. वृद्धि-द्वारम् ७. धर्म-द्रव्य व्यवस्था [६७ ननेबह-श्लाघा-ऽऽदि स्यात, निष्क्रयं च स्तोकं मुञ्चति, इति-व्यक्त एव दोषः। २ स्तन्य-दोषनिवारणम् । अन्त्या -5 वस्थायां प्रतिज्ञातद्रव्य-व्यवस्था । सामान्यतो विशेषतो वाअन्य-प्रदत्त-धर्म-स्थान-व्ययितव्य-धन-व्यय-समये तन्नाम स्फुटं ग्राह्यम् । ३ एवम्सामुदायिकस्याऽपि, अन्यथा, पुण्य-स्थाने स्तैन्य-दोषा-ऽऽपत्तेः। ४ * एवम् अन्त्या-ऽवस्थायाम् पित्रा-ऽऽदीनां यन्मान्यते, तत्सा-ऽवधानत्वेगुर्वा-ऽऽदि-सङ्घ-समक्षम् इत्थं वाच्यम्, यद्"भवन-निमित्तम्इयत्-दिन-मध्येइयद् व्ययिष्यामि, तद-ऽनुमोदना भवद्भिः कार्या" । इति । तव-ऽपि चसद्य:सर्व-ज्ञातं व्ययितव्यम् ,
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy