________________
गाथा-१२].
२. वृद्धि-द्वारम्
७. धर्म-द्रव्य व्यवस्था [६७
ननेबह-श्लाघा-ऽऽदि स्यात, निष्क्रयं च स्तोकं मुञ्चति, इति-व्यक्त एव दोषः। २
स्तन्य-दोषनिवारणम् ।
अन्त्या -5 वस्थायां प्रतिज्ञातद्रव्य-व्यवस्था ।
सामान्यतो
विशेषतो वाअन्य-प्रदत्त-धर्म-स्थान-व्ययितव्य-धन-व्यय-समये
तन्नाम स्फुटं ग्राह्यम् । ३ एवम्सामुदायिकस्याऽपि, अन्यथा, पुण्य-स्थाने
स्तैन्य-दोषा-ऽऽपत्तेः। ४ * एवम्
अन्त्या-ऽवस्थायाम्
पित्रा-ऽऽदीनां यन्मान्यते, तत्सा-ऽवधानत्वेगुर्वा-ऽऽदि-सङ्घ-समक्षम्
इत्थं वाच्यम्, यद्"भवन-निमित्तम्इयत्-दिन-मध्येइयद् व्ययिष्यामि, तद-ऽनुमोदना
भवद्भिः कार्या" । इति । तव-ऽपि चसद्य:सर्व-ज्ञातं व्ययितव्यम् ,