SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ - २. वृद्धि-द्वारम् ७. धर्म-स्थान-प्रतिज्ञात-विचारः [ गाथा-१२ गुरु-पूजा-सिद्धिः। एवम्प्रश्नोत्तर-समुच्चय-आचार-प्रदीप-आचार-दिनकरश्राड-विध्या-ऽऽद्य-ऽनुसारेणश्री-जिनस्येव गुरोरऽपिअङ्गा-ऽग्र-पूजा सिद्धा। गुरु-पूजा-धनविनियोगव्यवस्था। गौरवा-ऽहं-स्थाने "पूजा-सम्बन्धेन प्रयोक्तव्यम्, न तुजिना-ऽङ्ग पूजायाम् । इति । धर्म-द्रव्यस्य व्यय-व्यवस्था। धर्म-स्थाने प्रति-ज्ञातं च द्रव्यम् पृथगेव व्ययितव्यम् , न तुस्वयं-क्रियमाण-भोजना-ऽदि-रूप-व्यये क्षेप्यम् , एवम् स्फुटमेव धर्म-धनोपभोग-दोषात्। एवं सति, येयात्रा-ऽऽदौभोजन-शकट-संप्रेषणा-ऽऽदि-व्ययं सर्व मानित-व्यय मध्ये गणयन्ति, तेषां मूढानां न ज्ञायते "का गतिः ?" । उद्यापना-ऽऽदावऽपिप्रौढा-ऽऽडम्बरेण स्व-नाम्ना मण्डिते, उद्यापना- दो शेष-निवारणम्।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy