________________
गाथा-१२]
२. वृद्धि-द्वारम् ६. गुरु-द्रव्य-विचारः [६५
सु-वर्ण-टङ्ककैःगीता-ऽर्थानां पूजा कृता"
इति वृद्ध-वावोऽपि श्रूयते । इति ।
नाम-स्थापना-
+ तथा,
ऽवसरे गुरु-पूजाविधानम्।
बालस्य नाम-स्थापना-ऽवसरे, गृहादाऽऽगत्य, स-बालः श्राद्धः
वसति-गतान् गुरुन् प्रणम्य, नवभिः स्वर्ण-रूप्य-मुद्राभिःगुरोर्नवा-ऽङ्ग-पूजां कृत्वा,
गृह्य-गुरु-देव-साक्षिकं वत्तं नाम निवेदयति । ततःउचित-मन्त्रेण वासमऽभिमन्त्र्य, गुरुः ॐकारा-ऽऽदि-न्यास-पूर्वम्, बालस्य स्व-साक्षिका
नाम-स्थापनामऽनुज्ञापयति । इति । + तथा, “ द्विः-त्रि-अष्ट-भेदा-ऽऽदिका पूजा, संपूर्ण देव-वन्दनं चैत्येऽपि, सर्व-चैत्यानाम
अर्चनं वन्दनं वा, स्नात्र-महोत्सव-महा-पूजा-प्रभावना-वि, गुरोर्वृहद-वन्दनम्, अङ्ग-पूजा-प्रभावना-स्वस्तिक-रचना-ऽऽदि-पूर्वस व्याख्यान-श्रवणम्,”
इत्या-ऽऽदि-नियमाः वर्षा-चातुर्मास्याम्विशेषतो ग्राह्याः । इति.।" ..
वर्षा-चातु मर्मास्य-ऽभिग्रहेषु गुरु-पूजा।