SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ गाथा-१२] २. वृद्धि-द्वारम् ६. गुरु-द्रव्य-विचारः [६५ सु-वर्ण-टङ्ककैःगीता-ऽर्थानां पूजा कृता" इति वृद्ध-वावोऽपि श्रूयते । इति । नाम-स्थापना- + तथा, ऽवसरे गुरु-पूजाविधानम्। बालस्य नाम-स्थापना-ऽवसरे, गृहादाऽऽगत्य, स-बालः श्राद्धः वसति-गतान् गुरुन् प्रणम्य, नवभिः स्वर्ण-रूप्य-मुद्राभिःगुरोर्नवा-ऽङ्ग-पूजां कृत्वा, गृह्य-गुरु-देव-साक्षिकं वत्तं नाम निवेदयति । ततःउचित-मन्त्रेण वासमऽभिमन्त्र्य, गुरुः ॐकारा-ऽऽदि-न्यास-पूर्वम्, बालस्य स्व-साक्षिका नाम-स्थापनामऽनुज्ञापयति । इति । + तथा, “ द्विः-त्रि-अष्ट-भेदा-ऽऽदिका पूजा, संपूर्ण देव-वन्दनं चैत्येऽपि, सर्व-चैत्यानाम अर्चनं वन्दनं वा, स्नात्र-महोत्सव-महा-पूजा-प्रभावना-वि, गुरोर्वृहद-वन्दनम्, अङ्ग-पूजा-प्रभावना-स्वस्तिक-रचना-ऽऽदि-पूर्वस व्याख्यान-श्रवणम्,” इत्या-ऽऽदि-नियमाः वर्षा-चातुर्मास्याम्विशेषतो ग्राह्याः । इति.।" .. वर्षा-चातु मर्मास्य-ऽभिग्रहेषु गुरु-पूजा।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy