________________
-
६४]
२. वृद्धि-द्वारम् ६. गुरु-द्रव्य-विचारः [ गाथा-१२
मुरु-पूजायाम्-
(३) दृष्टा-ऽन्तः।
अन्यथाश्राद्ध-जीत-कल्प-वृत्तिर्विघटते।
किंबहुना ? । इति । तथा, जीव-देव-सूरीणां पूजा-ऽर्थम्अर्ध-लक्ष-द्रव्य
मल्ल-श्रेष्ठिना दत्तम्, तेन चप्रासादा-ऽऽदयोऽकार्यन्त सूरिभिः।
मुरु-पूजायाम्- (४) दृष्टा-ऽन्तः।
* तथा,
धारायाम्लघु-भोजेन
श्री-शान्ति-वेताल-सूरये १२,६०,०००-[द्वादश-लक्ष-षष्टि-सहस्राणि] द्रव्यं दत्तम् । तन्मध्येगुरुणा च१२ [द्वादश-] लक्ष-धनेन
मालवा-ऽन्तश्चै त्यान्यऽकार्यन्त । ६० षष्ठि-सहस्र-द्रव्येण च
थिरा-पद्र-चैत्य-देव-कुलिका-ऽऽद्यऽपि । इति ।
गुरु-पूजायाम्(५) दृष्टा-ऽन्तः।
विस्तरस्तु- .
तत्-प्रबन्धा-ऽऽदे-र्बोध्यः। * तथा,
"सु-मति-साधु-सूरि-वारके मण्डपा-55-चल-दुर्गे"मल्लिक-श्री-माफरा-ऽभिधानेनश्राडा-ऽऽदि संसर्गाज्जन-धर्माऽभिमुखेन