________________
गाथा-१२ ]
२. वृद्धि-द्वारम् ६. गुरू-द्रव्य-विचारः [६३ ।।
१. स्वर्णा-ऽऽदेगुरु-द्रव्यता
". निषेधः ।
२. गुरु-पूजा-
प्रामाण्ये (१) दृष्टा-ऽन्तः।
उच्यते"गुरु-पूजा-सत्कं सु-वर्णा-ऽऽदि रजो-हरणा-ऽऽधुपकरणवत् गुरु-द्रव्यं न भवति,
स्व-निश्रायामऽ-कृतत्त्वात् ।" तथा, "हेमा-ऽऽचार्याणांकुमार-पाल-राजेनसु-वर्ण-१०८ [अष्टोत्तर-शत]-कमलैः पूजा कृताऽस्ति ।
तथा,
(२) दृष्टा-ऽन्तः ।
३. स्वर्णा-ऽदि-
गुरु-द्रव्योपयोग-निर्णयः।
"धर्म-लाभ [ : ]" इति प्रोक्ते दूरादुच्छ्रित-पाणये । सूरये सिद्ध-सेनाय ददौ कोटिं नरा--धिपः॥१॥ इति । "इदं चअग्र-पूजा-रूपं द्रव्यम्तदानीन्तनेन सङ्घन जीर्णोद्धारे तदा-ऽऽज्ञया
व्यापारितम् ।” अत्रापि"तक्र-कौण्डिन्य-न्यायेन
भोज्य-भोजकत्व-संबन्धेन___ औधिकोपधिवत् ,
पूजा-द्रव्यं न भवति । पूज्य-पूजा-संबन्धेन तु तद् गुरु-द्रव्यं भवत्येव।
स्वर्णा-दि- द्रव्यस्याऽपि गुरु- ब्रव्यत्व-निर्णयः।