SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ गाथा-१२ ] २. वृद्धि-द्वारम् ६. गुरू-द्रव्य-विचारः [६३ ।। १. स्वर्णा-ऽऽदेगुरु-द्रव्यता ". निषेधः । २. गुरु-पूजा- प्रामाण्ये (१) दृष्टा-ऽन्तः। उच्यते"गुरु-पूजा-सत्कं सु-वर्णा-ऽऽदि रजो-हरणा-ऽऽधुपकरणवत् गुरु-द्रव्यं न भवति, स्व-निश्रायामऽ-कृतत्त्वात् ।" तथा, "हेमा-ऽऽचार्याणांकुमार-पाल-राजेनसु-वर्ण-१०८ [अष्टोत्तर-शत]-कमलैः पूजा कृताऽस्ति । तथा, (२) दृष्टा-ऽन्तः । ३. स्वर्णा-ऽदि- गुरु-द्रव्योपयोग-निर्णयः। "धर्म-लाभ [ : ]" इति प्रोक्ते दूरादुच्छ्रित-पाणये । सूरये सिद्ध-सेनाय ददौ कोटिं नरा--धिपः॥१॥ इति । "इदं चअग्र-पूजा-रूपं द्रव्यम्तदानीन्तनेन सङ्घन जीर्णोद्धारे तदा-ऽऽज्ञया व्यापारितम् ।” अत्रापि"तक्र-कौण्डिन्य-न्यायेन भोज्य-भोजकत्व-संबन्धेन___ औधिकोपधिवत् , पूजा-द्रव्यं न भवति । पूज्य-पूजा-संबन्धेन तु तद् गुरु-द्रव्यं भवत्येव। स्वर्णा-दि- द्रव्यस्याऽपि गुरु- ब्रव्यत्व-निर्णयः।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy