SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ६२] २. वृद्धि-द्वारम् ६. गुरु द्रव्य-विचारः [ गाथा-१२ . "शाला-ऽऽदि-कार्ये तुतद् व्यापार्यते श्राद्धैः । इति । गुरु-द्रव्यस्य भोगो-पभोगे + ४ साध्वा-ऽदि-सत्क-मुख-वस्त्रिका-ऽऽदेरऽपि निषेधः । व्यापारणं न युज्यते, २"गुरु-द्रव्यत्त्वात्। स्थापना-ऽऽचार्य-जप-माला-अदिकं चध्याना-ऽऽदि-धर्म-वृद्धयेप्रायः श्राद्धा-ऽर्पणा-ऽथं गुरुभिर्व्यवह्रियते, अ-निश्रित-ज्ञानोपकरणत्वात् । [तेन-] गुर्व-ऽर्पित-तद्-ग्रहणेऽपि व्यवहारो दृश्यते । स्वर्णा-दि-रूप- + तथा, गुरु-द्रव्य-स्योप स्वर्ण-सुदिकं तु गुरु-द्रव्यम्योगः। जीर्णोद्धारे नव्य-चैत्य-करणा-ऽऽदौ च व्यापार्यम् , - - यथा- -- "[१] गुरु-पूजा-सत्कं सु-वर्णा-ऽऽदि-द्रव्यं गुरु-द्रव्यमुच्यते ? न वा ?" तथा___[२] प्रागेवम् पूजा-विधानमऽस्ति ? नवा ?" "[३] कुत्र च एतदुपयोगि ?" इति।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy