________________
६२]
२. वृद्धि-द्वारम् ६. गुरु द्रव्य-विचारः [ गाथा-१२ .
"शाला-ऽऽदि-कार्ये तुतद्
व्यापार्यते श्राद्धैः । इति । गुरु-द्रव्यस्य भोगो-पभोगे + ४ साध्वा-ऽदि-सत्क-मुख-वस्त्रिका-ऽऽदेरऽपि निषेधः ।
व्यापारणं न युज्यते,
२"गुरु-द्रव्यत्त्वात्। स्थापना-ऽऽचार्य-जप-माला-अदिकं चध्याना-ऽऽदि-धर्म-वृद्धयेप्रायः श्राद्धा-ऽर्पणा-ऽथं गुरुभिर्व्यवह्रियते,
अ-निश्रित-ज्ञानोपकरणत्वात् । [तेन-]
गुर्व-ऽर्पित-तद्-ग्रहणेऽपि व्यवहारो दृश्यते । स्वर्णा-दि-रूप- + तथा, गुरु-द्रव्य-स्योप
स्वर्ण-सुदिकं तु गुरु-द्रव्यम्योगः।
जीर्णोद्धारे नव्य-चैत्य-करणा-ऽऽदौ च
व्यापार्यम् ,
-
-
यथा-
--
"[१] गुरु-पूजा-सत्कं
सु-वर्णा-ऽऽदि-द्रव्यं
गुरु-द्रव्यमुच्यते ? न वा ?" तथा___[२] प्रागेवम्
पूजा-विधानमऽस्ति ? नवा ?" "[३] कुत्र च
एतदुपयोगि ?" इति।