SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ गाथा-१२ ] २. वृद्धि-द्वारम् ५. ज्ञान-साधारण-द्रव्योप-भोग-निषेधः [६१ शान-द्रव्य- स्याऽ-कल्प्यता। , तेन कर्मणा " उष्ट्री जाता। , अत:, प्राग-भव-भवोऽयं स्नेहस्तवोचितः ।" " तत:" उचितं प्रायश्चित्तं कृत्वा, " सा सद्-गतिं ययौ।" इति । २ तथा, ज्ञान-द्रव्यमऽपि देव-द्रव्यवन्न कल्पत एव । अतः, ज्ञान-सत्कं कागद-पत्रा-ऽऽदि साध्वा-ऽऽध-ऽपितम् , श्राद्धन स्व-कार्ये न व्यापार्यम् , स्व-पुस्तिकायामऽपि न स्थाप्यम् । समऽधिक- निष्क्रयं विना। इति । ३. श्राद्धानाम्साधारणमऽपिसंघ-दत्तमेव कल्पते व्यापारयितुम् । न तु-- अन्यथा। संघेनाऽपिसप्त-क्षेत्री-कार्य एवं व्यापार्यम् । न मार्गणा-ऽऽदिभ्यो देयम्। सांप्रतिक-व्यवहारेण तु यद्गुरु-२"न्युन्छना-ऽऽदि साधारणं कृतं स्यात् , तस्य भावक-श्राविकाणामपणे युक्तिरेष न दृश्यते । साधारण-द्रव्यस्य भोगोपभोगे व्यवस्था। साधारण-द्रव्यस्य भोगोपभोगे निषेषः।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy