________________
गाथा-१२ ]
२. वृद्धि-द्वारम् ५. ज्ञान-साधारण-द्रव्योप-भोग-निषेधः [६१
शान-द्रव्य- स्याऽ-कल्प्यता।
, तेन कर्मणा " उष्ट्री जाता। , अत:, प्राग-भव-भवोऽयं स्नेहस्तवोचितः ।" " तत:" उचितं प्रायश्चित्तं कृत्वा, " सा सद्-गतिं ययौ।" इति । २ तथा,
ज्ञान-द्रव्यमऽपि
देव-द्रव्यवन्न कल्पत एव । अतः, ज्ञान-सत्कं कागद-पत्रा-ऽऽदि साध्वा-ऽऽध-ऽपितम् , श्राद्धन
स्व-कार्ये न व्यापार्यम् , स्व-पुस्तिकायामऽपि न स्थाप्यम् । समऽधिक- निष्क्रयं विना। इति । ३. श्राद्धानाम्साधारणमऽपिसंघ-दत्तमेव कल्पते व्यापारयितुम् । न तु--
अन्यथा। संघेनाऽपिसप्त-क्षेत्री-कार्य एवं व्यापार्यम् ।
न मार्गणा-ऽऽदिभ्यो देयम्। सांप्रतिक-व्यवहारेण तु
यद्गुरु-२"न्युन्छना-ऽऽदि साधारणं कृतं स्यात् , तस्य भावक-श्राविकाणामपणे युक्तिरेष न दृश्यते ।
साधारण-द्रव्यस्य भोगोपभोगे व्यवस्था।
साधारण-द्रव्यस्य भोगोपभोगे निषेषः।