________________
६० ]
२. वृद्धि-द्वारम्
देव-सेन-मातृ-दृष्टा-ऽन्तः [ गाथा-१२
-
पापनादिकोप- * स्वयं च व्यापारयता योगे सति भने
__ जातु भङ्ग उपकरणस्य, नभ्य-समारचन कर्तव्यता।
स्व-द्रव्येण नव्य-समारचनम , इति । अन्यथा तु, तिर्यगा-ऽऽवि-दुर्गति-दुःख-भाग
देव-सेन-मातृवद् भवति । तत्र-नष्टा-ऽन्तः। * संप्रदायेऽत्र दृष्टा-ऽन्तो यथा
, विधाय दीपं देवानां पुरस्तेन पुनर्न हि । " गृह-कार्याणि कार्याणि, तिर्यङव भवेद्यतः॥
. इन्द्र-पुरे-देव-सेनो व्यवहारी ____स-मातृको वसति स्म। " तत्रैव पार्श्व-वर्ती , धन-सेन औष्ट्रिकोऽभूत् । " तस्य गृहान्नित्यमेकोष्ट्रिका " देव-सेन-गृहे समेति । " कुट्टयित्वा धन-सेनेन गृहे नोताऽपि
पुनर्देव-सेन-गृह एव यात्वा, तिष्ठति । " ततः, इभ्येन
मूल्येन गृहीत्वा स्थापिता,
उभयोरऽपि स्नेहवत्त्वात् । " एकदा, तेन पृष्टो जानी " स्नेह-कारणं प्राह :" "एषा पूर्व-भवे तव माताऽभूत् । , तयैकदा , जिना-ऽग्ने पूजा-ऽयं ही विधाव, " तेन दीपेन मूह-कार्वाणि कृतानि, " धूपा-ऽङ्गारेण चुल्ली संधुक्षिता,