________________
गाथा-१२ ]
२. वृद्धि-द्वारम्
४. स्वोप-भोगे दोषाः [ ५९
"श्री-खण्ड-केसर-२ भोग-पुष्पा-ऽऽविकम् , २"पिङ्गानिका- झल्लरी- पट्टचङ्गरी
भेा-ऽऽदि- पट्टिकाधूप-पात्र
वाद्यकलश
साबाण- उरसिकवास-कुम्पिका- शराव
कज्जल२२श्री-करी- जवनिका- जलचामर
प्रदीपा-ssचन्द्रोदयकपाट
दिकम् , चैत्य-शाला-प्रणाल्या-ऽऽद्या-ऽऽगत-जला-ऽऽऽपि च, स्व-पर-कार्ये किमऽपि न व्यापार्यम् , देव-भोग-द्रव्यवत्
तदुपभोगस्याऽपि दुष्टत्त्वात् । चमर-साबाणा-ऽऽदीनां मलीनी-भवन-त्रुटन-पाटना-ऽऽदि-संभवे तु
अधिक-दोषोऽपि । देव-सत्कवादित्रा- + अतः :देरऽप्यऽनुप
देव-सत्कं बादित्रमऽपिभोग्यता।
गुरोः संघस्याऽपि चाऽग्ने न वाद्यम् । केचित्तु
आहुःमता-ऽन्तरेण तत्राऽपवादः। "पुष्टा-ऽऽलम्बने
बहु-निष्क्रयाऽर्पण-पूर्व व्यापार्यतेऽपि” । यतः"मुल्लं विणा जिणाणं उवगरणं चमर-छत्त-कलसाई। जो पावरह मूढो, निय-कज्जे सो हवइ दुहिओ.॥"