SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ गाथा-१२ ] २. वृद्धि-द्वारम् ४. स्वोप-भोगे दोषाः [ ५९ "श्री-खण्ड-केसर-२ भोग-पुष्पा-ऽऽविकम् , २"पिङ्गानिका- झल्लरी- पट्टचङ्गरी भेा-ऽऽदि- पट्टिकाधूप-पात्र वाद्यकलश साबाण- उरसिकवास-कुम्पिका- शराव कज्जल२२श्री-करी- जवनिका- जलचामर प्रदीपा-ssचन्द्रोदयकपाट दिकम् , चैत्य-शाला-प्रणाल्या-ऽऽद्या-ऽऽगत-जला-ऽऽऽपि च, स्व-पर-कार्ये किमऽपि न व्यापार्यम् , देव-भोग-द्रव्यवत् तदुपभोगस्याऽपि दुष्टत्त्वात् । चमर-साबाणा-ऽऽदीनां मलीनी-भवन-त्रुटन-पाटना-ऽऽदि-संभवे तु अधिक-दोषोऽपि । देव-सत्कवादित्रा- + अतः :देरऽप्यऽनुप देव-सत्कं बादित्रमऽपिभोग्यता। गुरोः संघस्याऽपि चाऽग्ने न वाद्यम् । केचित्तु आहुःमता-ऽन्तरेण तत्राऽपवादः। "पुष्टा-ऽऽलम्बने बहु-निष्क्रयाऽर्पण-पूर्व व्यापार्यतेऽपि” । यतः"मुल्लं विणा जिणाणं उवगरणं चमर-छत्त-कलसाई। जो पावरह मूढो, निय-कज्जे सो हवइ दुहिओ.॥"
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy