SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ५८.] २. वृद्धि-द्वारम् ३. स्नात्र-जल-पन्दनम् [गाथा-१२ एवम् आशातनाऽपि न स्यात् । स्नात्र-जलस्य स्नात्र-जलमऽपि तथैव । निर्माल्यत्त्वेऽपि अतः - शेषावदुपयोगनिर्णयः। शेषावत् . शान्ति-पानीयं मस्तक एव दातव्यम् । यदुक्तम् हैम-वीर-चरित्रे :“अभिषेक-जलं तत्तु सुरासुर-नरोर-गाः ववन्दिरे मुहुः, सर्वा-ऽङ्गीणं चोपरि विक्षिपुः ॥३-६८॥" पद्म-चरित्रेऽपि [३९]" उद्देशे- . आषाढ़-चातुर्मास्य-ऽष्टा-ऽह्निका-वृद्ध-स्नात्रा-ऽधिकारे"तं ण्हवण-संति-सलिलं नर-वाणा पेसिअंस-भज्जाणं, तरुण-विलयाहिं नेउं छुढे चिय उत्तम-गेसु. ॥६॥" बृहच्छान्तावऽपि "शान्ति-पानीयं मस्तके दातव्यमिति" पुष्ठा-SSलम्बने तुजरा-संध-मुक्त-जरोपद्रुतं स्व-सैन्यम्- . धरणेन्द्र-दत्त-पार्श्व-बिम्ब-स्रात्रा-ऽम्बु-परिक्षेपेणश्रीकृष्णेन पटू-चक्रे। एवम् श्री-पाल-मही-पाला-ऽऽदीनामऽपि बोध्यम् । इति । देवा-ऽदेरुपभोग- * तथा,द्रव्यस्य स्वोप यथा-संभवस्भोगे दोषाः । देवा-ऽऽदि-संबन्धिगृह- । पाषाण "कवेल्लुक मृत्क्षेत्र- काष्ठ सुधा-ऽऽवाटिका- वंश विकम् , इष्टका
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy