________________
५८.]
२. वृद्धि-द्वारम् ३. स्नात्र-जल-पन्दनम् [गाथा-१२
एवम्
आशातनाऽपि न स्यात् । स्नात्र-जलस्य स्नात्र-जलमऽपि तथैव । निर्माल्यत्त्वेऽपि
अतः - शेषावदुपयोगनिर्णयः।
शेषावत् . शान्ति-पानीयं मस्तक एव दातव्यम् । यदुक्तम्
हैम-वीर-चरित्रे :“अभिषेक-जलं तत्तु सुरासुर-नरोर-गाः ववन्दिरे मुहुः, सर्वा-ऽङ्गीणं चोपरि विक्षिपुः ॥३-६८॥" पद्म-चरित्रेऽपि [३९]" उद्देशे- .
आषाढ़-चातुर्मास्य-ऽष्टा-ऽह्निका-वृद्ध-स्नात्रा-ऽधिकारे"तं ण्हवण-संति-सलिलं नर-वाणा पेसिअंस-भज्जाणं, तरुण-विलयाहिं नेउं छुढे चिय उत्तम-गेसु. ॥६॥" बृहच्छान्तावऽपि
"शान्ति-पानीयं मस्तके दातव्यमिति" पुष्ठा-SSलम्बने तुजरा-संध-मुक्त-जरोपद्रुतं स्व-सैन्यम्- .
धरणेन्द्र-दत्त-पार्श्व-बिम्ब-स्रात्रा-ऽम्बु-परिक्षेपेणश्रीकृष्णेन
पटू-चक्रे। एवम्
श्री-पाल-मही-पाला-ऽऽदीनामऽपि बोध्यम् । इति । देवा-ऽदेरुपभोग- * तथा,द्रव्यस्य स्वोप
यथा-संभवस्भोगे दोषाः ।
देवा-ऽऽदि-संबन्धिगृह- । पाषाण
"कवेल्लुक
मृत्क्षेत्र- काष्ठ
सुधा-ऽऽवाटिका- वंश
विकम् ,
इष्टका