________________
माथा-१२]
२. वृद्धि-द्वारम् २. निर्माल्य-विचारः [५७
विच्छायी-भूतम् , विगन्धं जातम्, दृश्यमानं च नि:-श्रीकम्, न भव्य-जन-प्रमोद-हेतु:,
"तत्
निर्माल्यस्य व्याख्या-ऽन्तरनिरासः।
निर्माल्यम् ब्रुवन्ति बहु-श्रुताः ।" इति संघा-ऽऽचार-वृत्त्युक्तेश्च,
"भोग-विनष्टमेव निर्माल्यम्" । न तुविचार-सार-प्रकरणोक्त-प्रकारेण
"ढौकिता-ऽक्षता-ऽऽदेनिर्माल्यत्वम्” उचितम् , शास्त्रा-ऽन्तरेतथालोकेअ-दृश्यमानत्वात्
अ-क्षोद-क्षमत्त्वाच्च । मता-ऽन्तरेण निर्माल्य-व्याख्या
अत्र"अन्येषां भोगा-ऽन-ऽहत्त्वादेव सर्व देवा-ऽऽदि-निश्रितं द्रव्यम्निर्माल्यम्
आहुः, इति ।"
____तत्त्वं पुनः "केवलि-गम्यम"। निर्माल्य-व्यवस्था। + "तच्च
- वर्षा-ऽऽदौ
विशेषतः -
कुन्थवा-ऽऽवि-संसक्ता, पृथक् पृथग जना-ऽना-ऽऽक्रम्य-शुचि-स्थाने त्यज्यते ।