________________
• २. वृद्धि-द्वारम् ३. व्यवस्था-दर्शनम् [गाथा-१२
स्व-द्रव्येणव यथा-शक्ति कार्या,
नतु
देव-गृहीयनैवेद्या-दे
स्व-गृह-ढौकित-नैवेद्या-ऽऽदि-विक्रयोत्थ-द्रव्येण,. देव-सत्क-पुष्पा-ऽऽदिना वा, 'प्रागुक्त-दोषात् ।
श्चिन्ता-प्रकारः।
तथा
१'देव-गृहा-ऽऽगतं नैवेद्या-5-क्षता-ऽऽदि स्व-वस्तुवत् मूषका-ऽऽदेः सम्यग रक्षणीयम् ,
सम्यग् मूल्या-ऽऽदि-युक्त्या च विक्रयम् । न तुयथा-तथा मोच्यम् ,
देव-द्रव्य-विनाशा-ऽऽदि-दोषा-ऽऽपत्तेः। 'तत्रापि
स्वतश्चत्य-द्रव्योत्पत्त्य-ऽ-संभवे "तत्पूजायां
व्यापार्यम् , नाऽन्यथा। "तथा सति, तद्-व्यापृतौ
अना-ऽऽदरा-ऽवज्ञा-ऽदि-दोषा-ऽऽपत्तेः । तथा, "भोग-विण€ दव्वं निम्मल्लं चिंति गीय-त्था"
इति-बृहद्-भाष्य-वचनात्, "यत्जिन-बिम्बा- रोपितं सत्,
देव-गृहीयनैवेद्यादिविक्रयोत्थद्रव्यस्योपयोगे विधि-निषेधौ।
निर्माल्यत्त्वनिर्वचनम् ।