SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ • २. वृद्धि-द्वारम् ३. व्यवस्था-दर्शनम् [गाथा-१२ स्व-द्रव्येणव यथा-शक्ति कार्या, नतु देव-गृहीयनैवेद्या-दे स्व-गृह-ढौकित-नैवेद्या-ऽऽदि-विक्रयोत्थ-द्रव्येण,. देव-सत्क-पुष्पा-ऽऽदिना वा, 'प्रागुक्त-दोषात् । श्चिन्ता-प्रकारः। तथा १'देव-गृहा-ऽऽगतं नैवेद्या-5-क्षता-ऽऽदि स्व-वस्तुवत् मूषका-ऽऽदेः सम्यग रक्षणीयम् , सम्यग् मूल्या-ऽऽदि-युक्त्या च विक्रयम् । न तुयथा-तथा मोच्यम् , देव-द्रव्य-विनाशा-ऽऽदि-दोषा-ऽऽपत्तेः। 'तत्रापि स्वतश्चत्य-द्रव्योत्पत्त्य-ऽ-संभवे "तत्पूजायां व्यापार्यम् , नाऽन्यथा। "तथा सति, तद्-व्यापृतौ अना-ऽऽदरा-ऽवज्ञा-ऽदि-दोषा-ऽऽपत्तेः । तथा, "भोग-विण€ दव्वं निम्मल्लं चिंति गीय-त्था" इति-बृहद्-भाष्य-वचनात्, "यत्जिन-बिम्बा- रोपितं सत्, देव-गृहीयनैवेद्यादिविक्रयोत्थद्रव्यस्योपयोगे विधि-निषेधौ। निर्माल्यत्त्वनिर्वचनम् ।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy