SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ गाथा-१२] २. वृद्धि-द्वारम् ३. व्यवस्था-दर्शनम् [ ५५ कथना--भावे दोषः। गृह-चत्य- + नैवेद्या-ऽऽदेर्मास देयत्वेनोपयोगेउत्सर्गा-पवादो। तद्-योगा--भावे सर्वेषां स्फुटं स्व-रूपमुक्त्वा , स्वयमाऽऽरोपयेत् । अन्यथा, मुधा-जन-प्रशंसा-ऽऽदि-दोषः । + गृह-चैत्य-नैवेद्या-ऽऽदि चआरामिकस्य प्रागुक्तमास-देय-स्थाने नाऽर्ण्यम् । स्व-धना-ऽर्पण-सामर्थ्या--भावे च आदावेवनैवेद्या-ऽर्पणेन मास-देयोक्तौ तु न दोषः। मुख्य-वृत्त्या मास-देयं पृथगेव कार्यम् , गृह-चैत्य-नैवेद्य-चोक्षा-ऽऽदिकं तु देवगृहे मोच्यम् । + अन्यथागृह-चैत्य-द्रव्येणैव गृह-चैत्यं पूजितं स्यात्, न तु स्व-द्रव्येण। तथा च अना-ऽऽदरा-ऽवज्ञा-ऽऽदि-दोषः । न चैवं युक्तम्, स्व-देह-गृह-कृटुम्बा-ऽऽद्य-ऽर्थमभूयसोऽपि व्ययस्य गृह-स्थेन करणात् । देव-गृहे देव-पूजा-ऽपि उक्त-उत्सर्गा- ऽपवाद-मर्यादाभङ्ग दोषाः । स्व-द्रव्येण पूजा-ऽऽदि, न तु-अन्यथा।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy