________________
गाथा-१२]
२. वृद्धि-द्वारम्
३. व्यवस्था-दर्शनम् [ ५५
कथना--भावे दोषः।
गृह-चत्य-
+
नैवेद्या-ऽऽदेर्मास देयत्वेनोपयोगेउत्सर्गा-पवादो।
तद्-योगा--भावे सर्वेषां स्फुटं स्व-रूपमुक्त्वा ,
स्वयमाऽऽरोपयेत् । अन्यथा,
मुधा-जन-प्रशंसा-ऽऽदि-दोषः । + गृह-चैत्य-नैवेद्या-ऽऽदि चआरामिकस्य प्रागुक्तमास-देय-स्थाने
नाऽर्ण्यम् । स्व-धना-ऽर्पण-सामर्थ्या--भावे च आदावेवनैवेद्या-ऽर्पणेन मास-देयोक्तौ तु
न दोषः। मुख्य-वृत्त्या
मास-देयं पृथगेव कार्यम् , गृह-चैत्य-नैवेद्य-चोक्षा-ऽऽदिकं तु
देवगृहे मोच्यम् । + अन्यथागृह-चैत्य-द्रव्येणैव गृह-चैत्यं पूजितं स्यात्,
न तु स्व-द्रव्येण। तथा च
अना-ऽऽदरा-ऽवज्ञा-ऽऽदि-दोषः । न चैवं युक्तम्, स्व-देह-गृह-कृटुम्बा-ऽऽद्य-ऽर्थमभूयसोऽपि व्ययस्य
गृह-स्थेन करणात् । देव-गृहे देव-पूजा-ऽपि
उक्त-उत्सर्गा- ऽपवाद-मर्यादाभङ्ग दोषाः ।
स्व-द्रव्येण पूजा-ऽऽदि, न तु-अन्यथा।