SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ २. वृद्धि-द्वारम् २. रहस्य-स्पष्टता [ गाथा-१२ भोगोपभोग- देवा-ऽऽदि-भोग-द्रव्ये स्व-कार्ये व्यापारिते सति, द्रव्याणामऽनु न्यूनी-भवनेन- . चित-व्यापारणे दोषाः। स्फुटं खण्डित-द्रव्य-रूपा-Sऽशातना प्रतीयते । तथा सति, तचितोपभोग-व्याघातेन तज्-जन्य-विभूषा-भक्त्युल्लासा-ऽऽदि-भङ्गोऽपि संभाव्यते। उपभोग-द्रव्ये तु"उक्त-दोषा-5-भावेऽपि, आज्ञा-ऽतिक्रमनिःशूकताअ-विनया-ऽऽवि-दोष-संभवेनउभय-भक्ति-भङ्गः स्फुटं समुज्जृम्भते । उचित-व्यापार- + अतः कर्तव्यता। उभयमऽपि श्राद्धन यथा-संभवं स्व-कार्या-ऽऽदौ न व्यापार्यम् । उचित-पदे च व्यापार्यमेव । गृह-चैत्य- तथाहि :नैवेद्या-दे स्व-गृह-चैत्य-ढौकित-चोक्ष-पूगी-फलरुचितोपयोगः। नैवेद्या-ऽऽदि-विक्रयोत्थम्पुष्प-भोगा-ऽऽदि स्व-गृह-चैत्ये _ न व्यापार्यम्, नाऽपि चैत्ये स्वयमाऽऽरोप्यम्, किन्तुसम्यक् स्व-रूपमुक्त्वा , अर्चका-ऽऽः पार्थात् ।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy