SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ गाथा-१२ २. वृद्धि-द्वारम् १. भोगोपभोग-द्रव्य-व्यवस्था [ ५३ देव-द्रव्या -ऽऽदे र्भोगस्यो चित्यानौचित्ये। "देव-द्रव्या-ऽऽदि-वृद्धि कुर्वता श्राद्धन 'तत्-फल-रूपः देव-द्रव्या-ऽऽदेरुचितो भोगः कार्यः, अनुचितो भोगस्त्याज्यः" इति दर्शयन्नाऽऽह :दुविहं च देव-दव्वं, भोगुवभोगेहिं . तत्थ दु-विहंपि-। उचिएण वट्टिअव्वं, अन्नहा- भत्ति-भंगो य .॥१२॥ * “दुविहं०" ति व्याख्यादि-विधं च देव-द्रव्यम् , "भवति" इति शेषः च-कारात् = गुरु-द्रव्या-ऽऽदिकमऽपि ग्राह्यम् । भौगोपभोग- कुतः ? । लक्षणे। भोगोपभोगाभ्याम् । सकृद्-भोगा-ऽहं च वस्तु-भोगः, नैवेद्य-स्रगा-ऽऽदिकम् । पुनःपुनर्भोगा-ऽहं वस्तु-उपभोगः; भूषण-गृहा-ऽऽदिकम् । उचिता-ऽनुचित- तत्र=3 स्थाने व्यापारणेन दि-विधेऽपि द्रव्ये, उचितन वर्तितव्यम् = विधि-व्यापारेण वत्तितव्यम् । भोगोपभोग-द्रव्यम् स्व-स्वोचित-स्थाने चैत्या-ऽऽदौयथा-हदा-जम्प्रयोक्तव्यम् , प्रमोदा-ऽतिशया-ऽऽवि-संभवात् । अन्यथा = अनुचित-स्थाने व्यापारणेन, "भक्ति -भजा-आपद्येत" इत्य-ऽर्थः । लाभा-5-लाभो। उचित-वर्तन- अत्र स्व-रूपम्। इदं तत्वम् :
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy