SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ५२ 1 २. वृद्धि-द्वारम् अवचूरिका [ गाथा-४-१०-११ अवचूरिका (गा० ९) १ [विध्यऽ-विधी]। २ "खर-खबरी ले" [इति लोक भाषायाम् ] । ३ कचवरा-ऽस्थि-तन्तु-जाला-ऽऽद्य-पनयनेन विशोधनम् । ४ 'आदि'-शब्दतः कर्म-कर-लेख्यक-वणिक्पुत्र-भण्डारि-ग्रहणम् । ५ [ “चिन्ता" इति शेषः]। ६ ['धर्म-शास्त्रेषु' इति अध्याहार्यम् । ___एतेन-चैत्य-चिन्ता-ऽऽदौ तपआचार-वीर्या-ऽऽचारत्वमऽपि सु-स्पष्टतया फलितम् । ] ७ अत्र, निशीथा-ऽऽदि-चूणि-दृष्टा-ऽन्तौ भाव्यौ ।८ देयेन। ६ [तद् = देयम् ।] १० [ उद्-ग्राहणिका-करणे, देय-समर्पणे च] ११ आलस्योद्वगा-ऽऽदि। अवचूरिका (गा० १०-११) १ इष्टतया मन्यते । २ लोकभाषया "लेखे छे", मात्रा-ऽऽदिक [माता-आदि ] थी अधिक प्रतिबंध धन उपरि राखे छे। ३ पाप-राशिं संगृह्णाति । ४ (अतिवृष्टि) ५ [ पूर्वोक्त-गाथा-सप्तकेन सुखि-स्व-जना-ऽऽदि-गुण-सम्पन्न-गृह-स्थस्य, . मार्गा-ऽनुसारिणः, सम्यग-दृष्टेः, देश-विरतस्य, पुष्टा-ऽऽलम्बने साधोरऽपि, जिना-ऽऽज्ञा-पूर्वकस्य देव-द्रव्या-ऽऽदि-वर्धकस्य सतत तच-चिन्तकस्य धना-ऽ-गृद्धस्य 'महा-सत्त्वस्य च अधिकारित्वं स्पष्टीकृतम् , अत्रनिगमितं च ।] ॐ दुरित-लोह-राशि संगृह्णाति मे ।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy