SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ गाथा-१०-११ ] २. वृद्धि-द्वारम् निःस्वार्थी महासात्त्विकः [ ५१ यतःतद-ऽर्थम् जीवितमऽप्य-ऽन-पेक्षमाणोऽसौ दुरिता-ऽऽयास-संघातान् 'संधत्ते ॥१०॥ महा-सात्विकाऽधिकारि-स्वरूपम् । यः पुनःसंतोष-सुधा-ऽऽ सार-संभार-सिक्त-स्वा-ऽन्तः-वृत्तित्त्वात् स्वस्मिन्नऽपि द्रव्येसर्वथाअ-गृडः =सन, जिना-ऽऽदि-द्रव्यम्सम्यग् रक्षणा-ऽऽदिनाविस्तारम् नयति, एतेन कारणेन"महा-सत्त्वः" उच्यते। [ जिन-शासने । उपलक्षणात्अन्येन वर्धापयति "अनुमोदयत्यऽपि"इत्य-ऽर्थः । + इत्थं च, "चरमा-ऽऽवर्ता-ऽऽदि-सामग्री-वशात् ----- माध्य-स्थ्या-ऽऽदि-मूल-गुणाः प्रादुर्भवन्ति । ततः सम्यक् चिन्तोद्गच्छति । ततःपूर्वोक्ता वृद्धिरुदेति" इति परमा-ऽर्थः ॥११॥ सम्यग्-वृद्ध हैंतु-भूतयोग्यता।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy