________________
गाथा-१०-११ ]
२. वृद्धि-द्वारम् निःस्वार्थी महासात्त्विकः [ ५१
यतःतद-ऽर्थम्
जीवितमऽप्य-ऽन-पेक्षमाणोऽसौ दुरिता-ऽऽयास-संघातान्
'संधत्ते ॥१०॥
महा-सात्विकाऽधिकारि-स्वरूपम् ।
यः पुनःसंतोष-सुधा-ऽऽ सार-संभार-सिक्त-स्वा-ऽन्तः-वृत्तित्त्वात्
स्वस्मिन्नऽपि द्रव्येसर्वथाअ-गृडः =सन, जिना-ऽऽदि-द्रव्यम्सम्यग् रक्षणा-ऽऽदिनाविस्तारम् नयति,
एतेन कारणेन"महा-सत्त्वः" उच्यते।
[ जिन-शासने । उपलक्षणात्अन्येन वर्धापयति
"अनुमोदयत्यऽपि"इत्य-ऽर्थः । + इत्थं च,
"चरमा-ऽऽवर्ता-ऽऽदि-सामग्री-वशात् ----- माध्य-स्थ्या-ऽऽदि-मूल-गुणाः प्रादुर्भवन्ति । ततः
सम्यक् चिन्तोद्गच्छति । ततःपूर्वोक्ता वृद्धिरुदेति"
इति परमा-ऽर्थः ॥११॥
सम्यग्-वृद्ध हैंतु-भूतयोग्यता।