SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ २. वृद्धि-द्वारम् स्वा-ऽर्थि-स्वरूपम् [ गाथा-१०-११ रिणां निगमनम्, प्रशंसा च। पूर्वोक्ता चिन्ता न मोच्या, सद्-भक्त्युल्लासा-ऽऽध-ऽनुबन्धात् । इति ॥९॥ वृद्धय-ऽधिका- + अथ, एतद्-वृद्धौ प्रशंसा पूर्वम्श्राद्ध-दिन-कृत्य-गाथाभ्याम् __ अधिकारिणं निगमयति :णो माया, णो पिया, भज्जा, सरीरं, णेव बांधवा, । पिच्छए तत्थ ठाणम्मि, जत्थ अत्थं तु पिच्छए .॥१०॥ अ-गिद्धो जो उ दव्वम्मि जिण-ऽत्थं णेइ वित्थरं, । एएणं सो महा-सत्तो वुच्चए जिण-सासणे . ॥११॥ [श्रा० दि०-१४०-१४१] "णो माया०" "अ-गिडो.” अर्था-ऽऽसक्त- जीवः सर्वोऽपि सदैवअना-ऽऽदि-दुर्जय-लोभ-ग्रह-प्रस्तत्त्वात् प्राय:यत्र-स्थाने रक्षणीयत्व-वर्धनीयत्वा-ऽदिना अर्थमेव स्व-रूपम् । यथा परम-'ध्येयतयाप्रेक्षते, तत्र-स्थाने तथान मात्रा-ऽऽदीन प्रेक्षते।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy