SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ गाथा-] २. वृद्धि-द्वारम् १ चिन्ता-कर्ताऽधिकारी विशेषतः [ ४६ चिन्तायाः धर्मा-अचरणस्वरूपत्वेन च गुणवृद्धि-रूप-धर्मसंप्राप्तिः । दुःस्थानां सु-स्थितिस्थापन-चिन्ता। तेनउभयत्र-" विलम्बो न कार्यः। तथा सति विशेषतः देव-द्रव्या-ऽऽदेव द्धिः प्रवर्तते । स्वस्मिश्चतद-ऽभ्यासे हि सा-5वधानत्वेन तद्-विरोधि-कर्म-स्व'-दोष-परिहार-पूर्वाणां स्व-नियम-निर्वाहा- पूर्व-गुण-शुद्धिविशेष-धर्मा-ऽर्जना-ऽऽदि गुणानां स्थिर-संवासो भवेत् । * तथा, अर्चका-ऽऽदीनामऽपि स्व-स्व-कार्योत्साह-वृद्धय-ऽर्थम तथा तथास्व-धना-दिनावृत्ति-साहाय्यं तथा-विध-श्राद्धर्देयम्, यथा यथा-. चैत्या-ऽऽदेः स्व-स्व-कार्ये अ-प्रमत्ताः स-प्रमोदाः सन्तः - प्रवर्तेरन् । * एवम्-...... सम्यक-चिन्ता-ऽऽद्य-5-भावे तु. चैत्या-ऽऽदि-विनाशा ऽऽदि-दोषा आ-भवेयुः । अत:प्रमादतः सम्यक्-चिन्ता- ऽऽद्य-5-भावे तु महा-दोषाः स्युः। चिन्तोपसंहारः .
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy