________________
७२ ]
बृद्धि-द्वारसमाप्तिः ।
तेन
श्राद्धः
२. वृद्धि - द्वारम् ८. उचित प्रवृत्तिः [ गाथा - १२
चर-वलक-मुखा विधिनैव
अन्यथा,
इन-इन्तका -ऽऽवेः
व्यापारण-स्व-स्थान-स्थापना -ऽऽदिकं कार्यम् ।
धर्मा - Sant-SSदि दोषा-ऽऽपत्तेः ।
* इति स प्रपचं वृद्धि द्वारं समाप्तम् ॥ २ ॥ १२ ॥