SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ गाथा-१२ ] २. वृद्धि-द्वारम् अवचूरिका [ ७३ अवचूरिका (गा० १२) १ [ 'एवम्' इत्येतस्य 'वृद्धिं कुर्वता' इत्यऽनेन सह सम्बन्धः ।] २ ['तत्' पदेन वृद्धिÖया।] ३ नाणकं तु उभय-हेतुत्वात् भोगोपभोग-रूपमुपचारतो बोध्यम् , "मिश्रितम्" इत्य-ऽर्थः। ४ [स्व-कार्ये व्यापारिते सति] ५ [न्यूनी-भवनाऽऽदि-दोषा-5-भावेन] ६ 'आरामिकस्य' इति अन्य-पुस्तके। ७ गच्छ-साधारण-चैत्ये। ८ [गृह-पदम्' स्व-गृह-चैत्या-ऽर्थकम् ।] ९ [मुधा-जन-प्रशंसा-अवज्ञा-5-ना-ऽऽदरा-ऽऽदयः।] १० [गच्छ-साधारण-चैत्य०] ११ [गच्छ-साधारण-चैत्येऽपि १२ [स्व-गृह ढौकित-द्रव्यं देव-सत्क-पुष्पा-ऽऽदि] १३ [चैत्य-द्रव्योत्पत्ति-सम्भवे १४ (निर्माल्यम् ) १५ पुष्पादि। १६ (भोग-विनष्ट-निर्माल्य-देव-द्रव्यम् ।) १७ [पुस्तक-दर्शनेन तु-२९ तमोद्देशे दृश्यते।] १८ [नालिका-लोक-भाषया “नलिया"] १९ (सुखड) २० [भोग-शब्देनाऽत्र-स्वर्ण-रजत-पत्रा-ऽऽदिकं संभाव्यते ।। २१ (पोनी रूत-सूतर [ “पूणी"]) २२ [सूर्य-मुखी] (किनायत-पाखर) २३ (मूल्यम्) २४ मूल्यम् । २५ (गुरुनी सन्मुख उभा रहीने 'तेमना उपरथी उतारी' भेट तरीके मुकेलु) २६ [पौषध-शालाऽऽदि०] २७ [स्व-निश्रा-कृतं च रजो-हरणा-ऽऽद्य गुरु-द्रव्यमुच्यते, इति ज्ञायते ।] २८ [औधिकोपधिः = सामान्यः, चतुर्दश-प्रकारकः । औपग्रहिकोपधिश्च =ज्ञाना-ऽऽदि-पोषण-हेतुः कारणिकोपधिः।]
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy