SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ गाथा-] २. वृद्धि-द्वारम् सद्योऽन-ऽर्पणे दोषाः [ ४७ तस्मात सद्य एव तदर्पणीयम् ।। सद्योर्मणा-- + यस्तुशक्तस्य विधिः।.. सद्योऽर्पयितुमऽ-शक्तः, तेनआदावेव पक्षा-ऽर्ध-पक्षा-ऽऽद्य-ऽवधिः स्फुटं कार्यः । अवधि-मध्ये स्वयमार्ण्यम् , - मार्गणा-ऽऽदि विनाऽपि । अवध्युल्लङ्घग्ने चदैवाद् अन्तरा पापोदयाद्देवा-ऽऽदि-द्रव्योपभोग-दोषः स्फुटं स्यात्, वृषभ-दत्तवत् । + तथा हि. :सद्योऽन-पणे महा-पुरे दृष्टान्तः । __ महेभ्यः श्रेष्ठी ऋषभ-दत्तः परमा-ऽऽर्हतः पर्वणि चैत्ये गतः । पार्वे द्रव्या-5-भावात् उद्धारकेन परिधापनिका-ऽर्पणं प्रतिपेदे । सद्यश्चतेनाऽन्य-कार्य व्यग्रेण सा नाऽपिता। अन्यदादुर्दैवात्तद्-गृहेधाटी प्रविष्टा, सर्व-स्वं लुण्टितम् ।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy