________________
गाथा-]
२. वृद्धि-द्वारम् सद्योऽन-ऽर्पणे दोषाः [ ४७
तस्मात
सद्य एव तदर्पणीयम् ।। सद्योर्मणा-- + यस्तुशक्तस्य विधिः।..
सद्योऽर्पयितुमऽ-शक्तः, तेनआदावेव
पक्षा-ऽर्ध-पक्षा-ऽऽद्य-ऽवधिः स्फुटं कार्यः । अवधि-मध्ये स्वयमार्ण्यम् ,
- मार्गणा-ऽऽदि विनाऽपि । अवध्युल्लङ्घग्ने चदैवाद् अन्तरा
पापोदयाद्देवा-ऽऽदि-द्रव्योपभोग-दोषः स्फुटं स्यात्,
वृषभ-दत्तवत् ।
+ तथा हि. :सद्योऽन-पणे
महा-पुरे दृष्टान्तः ।
__ महेभ्यः श्रेष्ठी ऋषभ-दत्तः परमा-ऽऽर्हतः
पर्वणि
चैत्ये गतः । पार्वे द्रव्या-5-भावात् उद्धारकेन
परिधापनिका-ऽर्पणं प्रतिपेदे । सद्यश्चतेनाऽन्य-कार्य व्यग्रेण
सा नाऽपिता। अन्यदादुर्दैवात्तद्-गृहेधाटी प्रविष्टा, सर्व-स्वं लुण्टितम् ।