________________
२. वृद्धि-द्वारम् देयं निर्विलम्ब देयम् [ गाथा
उग्राहणिका- चिन्तोपसंहारः।
+ एवम्-- निविलम्बम्न उद्-ग्राहणिकयाऽपिदेवा-ऽऽदि-लभ्यं श्रावका-ऽऽदिभ्यः
सोत्साहम्
सद्योदेया-पणे
क्षणं स्थाप्यम्। अन्यस्याऽऽपि देयस्य प्रदाने विवेकिभिः सर्वथा न विलम्ब्यते, किं पुन:
देव-जाना-ऽऽदेः ?। + एवं सति, अन्यस्यापि देयस्य प्रदाने विवेकिभिः सर्वथा न विलम्ब्यते, किं पुनः
देव-जाना-ऽऽदेः ?। * एवं सति,
यदा चतावताअन्यऽपि
देवा-ऽऽदि-द्रव्यं जातम्,
सद्योदेया-पणे यक्तिः ।
तच्च
तेन___ कथमुपभुज्यते ?
देवा-ऽऽदि-द्रव्यं जातम्,
तेन
कथमुपभुज्यते ? कथं वा तल-लाभा-ऽऽदि गृह्यते ?
पूर्वोक्त-देवा-ऽऽदि द्रध्यो-पभोग-सङ्गात् ।