SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ २. वृद्धि-द्वारम् देयं निर्विलम्ब देयम् [ गाथा उग्राहणिका- चिन्तोपसंहारः। + एवम्-- निविलम्बम्न उद्-ग्राहणिकयाऽपिदेवा-ऽऽदि-लभ्यं श्रावका-ऽऽदिभ्यः सोत्साहम् सद्योदेया-पणे क्षणं स्थाप्यम्। अन्यस्याऽऽपि देयस्य प्रदाने विवेकिभिः सर्वथा न विलम्ब्यते, किं पुन: देव-जाना-ऽऽदेः ?। + एवं सति, अन्यस्यापि देयस्य प्रदाने विवेकिभिः सर्वथा न विलम्ब्यते, किं पुनः देव-जाना-ऽऽदेः ?। * एवं सति, यदा चतावताअन्यऽपि देवा-ऽऽदि-द्रव्यं जातम्, सद्योदेया-पणे यक्तिः । तच्च तेन___ कथमुपभुज्यते ? देवा-ऽऽदि-द्रव्यं जातम्, तेन कथमुपभुज्यते ? कथं वा तल-लाभा-ऽऽदि गृह्यते ? पूर्वोक्त-देवा-ऽऽदि द्रध्यो-पभोग-सङ्गात् ।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy