________________
गाथा
२. वृद्धि-धारम विशेषत उद्-प्राहणिका चिन्ता [ ४५
तच्-चिन्ता महत्त्वे दृष्टाऽन्तः।
बहुपक्रमेऽपि
तव-s-सिरो। तथा च___ महान् विनाश-दोष आपद्यते, महेन्द्र-पुरीय-श्राद्धवत् । तथा हि :.. महेन्द्र-पुरे" अर्हच-चैत्य-चन्दन-भोग-पुष्पा--क्षता-ऽऽध-ऽर्थम्" देव-द्रव्योद्ग्राहणिकायाम४ श्री-संघेननियोजिता श्चत्वारः चिन्ता-कर्तारः श्राचाः " सम्गक चिन्तां कुर्वन्ति । " अन्यवा" मुख्या-चिन्ताः-कृद्
उद्-ग्राहणिका-करणा-ऊदी. गत्-तद्-वचन-श्रवणा-ऽऽदिना दूनः
चिन्तायां शिथिली-भूतः। ततः" "मुख्या-ऽनुयायिनो व्यवहाराः।" - इति अन्येऽपि शिथिली-भूताः । " तावता-- - " अकस्माद्
देश-भङ्गा-ऽऽदिना
बहु-देव-द्रव्यं विनष्टम् । " ततः
प्रमादेन ___स-बल-वीर्ग-गोपनात् . सा-ऽनुबन्ध-पापकर्मणा " असौ अ-संहा-भवान् भ्रान्तः।