SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ गाथा-] अवचूरिका ४ तथा देव-हेतवे कूप-वाटिका-क्षेत्रा-ऽऽदि-विधानम् । ५ तथा शुल्क-शाला-sऽदिषुभाण्डमुद्दिश्यराज-ग्राह्य-भागा-ऽधिक-करोत्पादनात्उत्पन्नेन द्रविण-वृद्धि-नयनम्इत्याऽऽदि महा-सा-ऽवद्य-रहितं वर्ध'नीयम् ।" इति षष्टि-शतक वृत्तौ ।" *अपवादे तु निषिद्धम-ऽप्याऽऽचरणीयम् , इति । ६ वर्णमूल्योचित ७ (१) 'अतएव देवा-ऽऽ२ दि-सत्क-गृह-हद-क्षेत्र-वाटिका-प्रामा-ऽऽदेः लभ्य-भाटका-ऽऽदानेन धन-वृद्धिः कार्या। (२) तथा च विद्यमानानाम् स्व-गृह-क्षेत्र-वाटिका-ऽऽदीनाम्जिना-ऽऽलये निश्रया मोचनं युक्तिमत् (३) तथा अपवादे * पुष्टालम्बने तु प्रा० छा० ७१ अन्त-समये स्वोपाज्जित-भुज्यमान-धनाऽवशेषेण १----- स्वोपाजित-धन-कल्पितांशेन २ प्रतिवर्षादि ऐन्द्रया अन्यस्या वा मालायाः परिधापनया ३ प्रतिदिनादि कोशेऽग्रपूजायाञ्च यथाशक्ति धनमोचनेन ४ २ 'पादि' तः अन्त्यसमये स्वोपार्जित-भुज्यमान-धनावशेषेण स्वोपार्जित-धन-कल्पितांऽशेन, प्रतिवर्षादि ऐन्द्रया अन्यस्या वा मालाया परिधापनया', प्रतिदिनादि कोशेऽग्रपूजायाञ्च यथाशक्ति धनमोचनेन प्रतिष्ठा-महादौ स्वर्ण-रूप्यमुद्राभिर्जिन-नवाङ्गीपूजया" उत्सर्गत एवमादि-विधिना धन-वृद्धिः कार्या निरवद्या इति श्राद्ध बिधिः (धौ)प्रतिष्ठाकल्पे च । छा० ।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy