________________
४० ]
८ अथ
66
अवचूरिका
तद् - निश्रया नव्य-क्षेत्र - SSदीनाम् निष्पादनमपि युक्तिमत्
व्याजा-ssदिविधिना धन-वृद्धिं दर्शयति । व्याज सवाई दोढी कष्ट्र व्यापार विधिनापि युक्ता धनवृद्धिरिति सम्यक्त्ववृ० "
श्रीमाल -पुराणेऽपि - "नृप-पुत्री- दासी
देवा-SSदि- द्रव्य-वृद्धप-Sर्थम् ।" इति सेन - प्रश्ने ।
देव- पुष्पा - ssदि भोगात्भिन्नमालपुरे
देव- गृहे मूषिका जाता" इति श्रूयते ।
[ गाथा-:
१० तद्भोग-दोष - साssपेक्षत्वात् ।
११ व्याजादि विधिनाऽपि युक्ता धन वृद्धिः इति सम्यक्त्व- वृत्तौ ।
१२ अत्र स्व-व्यापार-सम्बन्ध (न्धे) देव धन-व्यापारः कार्यः, अन्यो विधि ः २ प्रकारवस् निश्शुकता - निवारणार्थम् ।
१३ दोषा-ङ्गीकारेण तद-ङ्गीकरणात् श्राद्ध-कृत- बीजाऽऽधान भङ्गो न सम्भाव्यते १४ लोका-पेक्षया अपयशो-भी-सलज्जता धैर्याऽऽदि गुणवत्त्वात् इति भावः १५ अत्र लेख्यकादिकमपि पृथक कार्यं ।
१६ अत्र प्रथमाङ्कन उत्सर्गो दर्शितः, द्विकाद्यङ्क क्रमेणाऽपवादो दर्शितः । १७ अपवादोऽप्यऽत्राऽशुद्धाशुद्धतराऽऽदिको ग्राह्यः तेन पञ्चसु पदेषु तत्तदसम्भवे एवं कार्यम् ।
१८ इच्छाऽनुयोगः कर्त्त:, "जं सक्कइ तं कीरइ, जं णवि सक्कइ तं मणे ठपइ” । १६ प्रमादेन ।
२० अशक्य- परिहारस्याऽविधेः उत्पन्न मात्र ध्वंसे नै (व) वन्ध्यत्वात् एक सामग्यैव पोतmissa विधि-साधकोऽविधिर्न ।
A
* २सुश्रार्द्धः प्राग् सर्वं गृहाऽऽदिकं स्वनिष्ठितं सत् पर्यायतो देवादिनिश्रया क्रियते इति स्थितिः । तेन श्रमणोपाश्रयप्रातिहारिकादिवत् क्षेत्रादिकं धनादिद्वारंव तन्निश्रया व्यपदिश्यते, न तु द्रव्यतः इत्यौपचारिकी निश्रातः षष्टिशतकवृत्तौ स्वनिश्रा मन्तरेण तन्निश्रया क्रियते इति निषिद्धं तथा योगवृत्ति - श्राद्धविधि-वसुदेव हिण्डी - बृहद्भाष्याऽऽदौ च निरवद्योपायाऽसम्भवे तु एवं विधेयं पूर्ववत् इति पर्यायहार्दम् । मे० छा० ।
*३ व्याज सवाई दोढ कष्ट व्यापारविधिनाऽपि ध० वृ० ( धनवृद्धि : ) इति सम्यक्त्ववृत्या ० छा० । *१ एतद्-दोषाऽऽपेक्षया - निश्श् कस्येत्यर्थः छा० । २ गुणवत्त्वात् सशूकस्पेत्यर्थः छा० । ३ षट्सु छा ।