SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ४० ] ८ अथ 66 अवचूरिका तद् - निश्रया नव्य-क्षेत्र - SSदीनाम् निष्पादनमपि युक्तिमत् व्याजा-ssदिविधिना धन-वृद्धिं दर्शयति । व्याज सवाई दोढी कष्ट्र व्यापार विधिनापि युक्ता धनवृद्धिरिति सम्यक्त्ववृ० " श्रीमाल -पुराणेऽपि - "नृप-पुत्री- दासी देवा-SSदि- द्रव्य-वृद्धप-Sर्थम् ।" इति सेन - प्रश्ने । देव- पुष्पा - ssदि भोगात्भिन्नमालपुरे देव- गृहे मूषिका जाता" इति श्रूयते । [ गाथा-: १० तद्भोग-दोष - साssपेक्षत्वात् । ११ व्याजादि विधिनाऽपि युक्ता धन वृद्धिः इति सम्यक्त्व- वृत्तौ । १२ अत्र स्व-व्यापार-सम्बन्ध (न्धे) देव धन-व्यापारः कार्यः, अन्यो विधि ः २ प्रकारवस् निश्शुकता - निवारणार्थम् । १३ दोषा-ङ्गीकारेण तद-ङ्गीकरणात् श्राद्ध-कृत- बीजाऽऽधान भङ्गो न सम्भाव्यते १४ लोका-पेक्षया अपयशो-भी-सलज्जता धैर्याऽऽदि गुणवत्त्वात् इति भावः १५ अत्र लेख्यकादिकमपि पृथक कार्यं । १६ अत्र प्रथमाङ्कन उत्सर्गो दर्शितः, द्विकाद्यङ्क क्रमेणाऽपवादो दर्शितः । १७ अपवादोऽप्यऽत्राऽशुद्धाशुद्धतराऽऽदिको ग्राह्यः तेन पञ्चसु पदेषु तत्तदसम्भवे एवं कार्यम् । १८ इच्छाऽनुयोगः कर्त्त:, "जं सक्कइ तं कीरइ, जं णवि सक्कइ तं मणे ठपइ” । १६ प्रमादेन । २० अशक्य- परिहारस्याऽविधेः उत्पन्न मात्र ध्वंसे नै (व) वन्ध्यत्वात् एक सामग्यैव पोतmissa विधि-साधकोऽविधिर्न । A * २सुश्रार्द्धः प्राग् सर्वं गृहाऽऽदिकं स्वनिष्ठितं सत् पर्यायतो देवादिनिश्रया क्रियते इति स्थितिः । तेन श्रमणोपाश्रयप्रातिहारिकादिवत् क्षेत्रादिकं धनादिद्वारंव तन्निश्रया व्यपदिश्यते, न तु द्रव्यतः इत्यौपचारिकी निश्रातः षष्टिशतकवृत्तौ स्वनिश्रा मन्तरेण तन्निश्रया क्रियते इति निषिद्धं तथा योगवृत्ति - श्राद्धविधि-वसुदेव हिण्डी - बृहद्भाष्याऽऽदौ च निरवद्योपायाऽसम्भवे तु एवं विधेयं पूर्ववत् इति पर्यायहार्दम् । मे० छा० । *३ व्याज सवाई दोढ कष्ट व्यापारविधिनाऽपि ध० वृ० ( धनवृद्धि : ) इति सम्यक्त्ववृत्या ० छा० । *१ एतद्-दोषाऽऽपेक्षया - निश्श् कस्येत्यर्थः छा० । २ गुणवत्त्वात् सशूकस्पेत्यर्थः छा० । ३ षट्सु छा ।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy