SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ३८] अवचूरिका [गाथा-८ अवचूरिका (गा०-८) १ [विध्यपेक्षककर्ता वृद्धिजनक इति निर्दिशन्-ग्रन्थकारः प्रसङ्गतोऽर्थादापन्नं विधिप्रतिपक्ष__ भूताविध्य-पेक्षक कर्त्त जनितविनाशमपि दर्शयति इति भावः] २ सकृदुच्चरितं सत् अनेकोपकारकम् = तन्त्रम्। ३ [जिन-वर-आज्ञा-रहितं केऽपि जिन-द्रव्यं वर्धयन्तः सन्तः मूढाः अ-ज्ञानिनः मोहात् भव-समुद्र निमज्जन्ति | ४ उत्सर्गा-ऽपवाद-रूपा। . ५ * उत्सर्गतः भाज्ञा-रहितं धन-वर्धनं च ___ एवम् :यथाश्रावकेण देव--स्व-वृद्धये१ कल्प-पाल-मत्स्य-बन्धक-वेश्या-चर्म-कारा-ऽऽदीनां कला-ऽन्तरा-ऽऽदि-दानम्। देव-वित्तेन भाटका-ऽऽदि-हेतुक-देव-द्रव्य-वृद्धये यद् २ तथा, देव-निमित्त स्थावरा-ऽऽदि-निष्पादनम्३ तथा महा-ऽर्घता-संभवेविक्रयेण बहु-देव-द्रविणोत्पादनाय गृहिणा यद् देव-धनेन . सम-ऽर्थ्य-धान्य-संग्रहणम्* नास्तीदं पदं मे० प्रती। * उत्सर्गतः वद्धनीयं मे।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy