SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ गाथा-६ ] २. वृद्धि-द्वारम् अविधेर्विवेकः [ ३७ *यदाऽऽहु :-- "अभ्यासो हि प्रायः प्रभूत-जन्मा-ऽनु-गो भवति शुद्धः" इति, "संस्कार-द्वारा" इत्यर्थः। "बाह्योऽप्यऽभ्यासो हि कर्मणां कौशलमाऽऽवहति । नहि सकृन्-निपात-मात्रेण उद-विन्दुरऽपि ग्रावणि निम्नतामाऽऽदधाति" इति तत्त्वम् ॥८॥ * यदा-ह-मे० मु.
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy