________________
गाथा-६ ]
२. वृद्धि-द्वारम्
अविधेर्विवेकः [ ३७
*यदाऽऽहु :-- "अभ्यासो हि प्रायः प्रभूत-जन्मा-ऽनु-गो भवति शुद्धः" इति,
"संस्कार-द्वारा" इत्यर्थः। "बाह्योऽप्यऽभ्यासो हि
कर्मणां कौशलमाऽऽवहति । नहि सकृन्-निपात-मात्रेण उद-विन्दुरऽपि ग्रावणि निम्नतामाऽऽदधाति"
इति तत्त्वम् ॥८॥
* यदा-ह-मे० मु.