________________
३६ ]
२. वृद्धि-द्वारम्
१ अधिकारी विशेषतः [ गाथा
विधेरौचित्यम् , + अतः, प्र-विधेरऽन-अर्थत्वं
सर्वत्र--
सम्यग-विधिरेवोचितः। अ-विधिस्तुनि:-शूकतया
विहितोऽन-ऽर्थागैव । यत :"जह भोयणमऽ-विहि-कयं विणासए, विहि-कयं जीवावेइ .। तह, अ-विहि-कओ धम्मो देइ भवं, विहि-कओ मुक्खं.॥ हरिऊण य पर-दव्वं पूअं जो कुणइ जिण-वरिंदाणं .।
दहिऊण चंदण-तरुं कुणइ इंगाल-वाणिज्जं.॥" सु-प्रति-
न चकार्या--विधे
"एवम्रऽन-पायत्वम् ।
संप्रति - धर्मों नैव कर्तव्यतया-ऽऽपन्नः।"
इति वाच्यम् । २ अपरिहार्या-5-विधेः
सु-प्रति-कार्यत्वात् । यतः'अ-विहि कया वरमा-कर्य' उस्सूअ-वयणं भणंति सव्व ण्णू.। पाय-च्छित्तं जम्हा-अ-कए गुरुअं, कए लहुअं . ॥ अत एव"स-कल-पुण्य-क्रिया-प्रान्तेअ-विध्या-ऽऽशातना-निमित्तं
मिथ्या-दुष्कृतं दातव्यमेव" इति । सु-प्रतिकार्या-s- किच, विधेरऽन-पायत्वे
___“सा-ऽतिचारादाप्यऽनुष्ठानात् हेतुः ।
अभ्यासत:कालेननिर-ऽतिचारमऽनुष्ठानं भवति ।” इति सूरयः२१ ।