SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ३६ ] २. वृद्धि-द्वारम् १ अधिकारी विशेषतः [ गाथा विधेरौचित्यम् , + अतः, प्र-विधेरऽन-अर्थत्वं सर्वत्र-- सम्यग-विधिरेवोचितः। अ-विधिस्तुनि:-शूकतया विहितोऽन-ऽर्थागैव । यत :"जह भोयणमऽ-विहि-कयं विणासए, विहि-कयं जीवावेइ .। तह, अ-विहि-कओ धम्मो देइ भवं, विहि-कओ मुक्खं.॥ हरिऊण य पर-दव्वं पूअं जो कुणइ जिण-वरिंदाणं .। दहिऊण चंदण-तरुं कुणइ इंगाल-वाणिज्जं.॥" सु-प्रति- न चकार्या--विधे "एवम्रऽन-पायत्वम् । संप्रति - धर्मों नैव कर्तव्यतया-ऽऽपन्नः।" इति वाच्यम् । २ अपरिहार्या-5-विधेः सु-प्रति-कार्यत्वात् । यतः'अ-विहि कया वरमा-कर्य' उस्सूअ-वयणं भणंति सव्व ण्णू.। पाय-च्छित्तं जम्हा-अ-कए गुरुअं, कए लहुअं . ॥ अत एव"स-कल-पुण्य-क्रिया-प्रान्तेअ-विध्या-ऽऽशातना-निमित्तं मिथ्या-दुष्कृतं दातव्यमेव" इति । सु-प्रतिकार्या-s- किच, विधेरऽन-पायत्वे ___“सा-ऽतिचारादाप्यऽनुष्ठानात् हेतुः । अभ्यासत:कालेननिर-ऽतिचारमऽनुष्ठानं भवति ।” इति सूरयः२१ ।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy