________________
गाथा - ]
"
66
።
66
66
66
"C
66
66
66
66
“
66
" वल्ली-निष्पत्तौ च
66
66
तुष्टेन तेन -
---
66
" तद्-भस्म
"6
66
सम्यग् - विधि सहितानि
तुम्बी - फलानि
स- भावाणि
66
66
66
अर्पितानि ।
तथाहि 'शत-वार-कृष्टे क्षेत्रे निरा - Ssar-स्थले उक्त नक्षत्र-वार-योगे
" तत :
२. वृद्धि-द्वारम्
एक गद्या - SSणक प्रमितं
चतुष् षष्टि- गद्या - SSणक - ताम्र-मध्ये क्षिप्यते,
जात्यं हेम स्यात् ।”
66
" इति सिद्धेन शिक्षितौ तौ
गृहमाऽऽययतुः ।
कियन्ति बीजानि संगृह्य,
स- पत्र - पुष्प-फल-वल्ली क्षेत्र - स्थैव दह्यते,
-:
तयोर्मध्ये-
एकेन
6. तस्य
अन्येन-
यथोक्त-विधौ कृते -जात्यं हेम जज्ञे,
विधिषन्न्यूनी चक्रे",
१ अधिकारी विशेषतः [ ३५
वाप्यानि ।
रूप्यमेव । "