SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ३४] २. वृद्धि-द्वारम् १ अधिकारी विशेषतः [ गाथा यतः"अ-न्यायोपार्जितं द्रव्यं दश-वर्षाणि तिष्ठति.। प्राप्ते च षोडशे वर्षे स-मूलं च विनश्यति.॥" यतःलोकेऽपि"कृषि-वाणिज्य-सेवा-भोजन-शयना-ऽऽसन-विद्या-साधनगमन-वन्दना-ऽऽदिकं च द्रव्य-क्षेत्र-काला-ऽऽदि-विधिना विहितम् पूर्ण-फलवत, नाऽन्यथा, सामग्री-वैकल्यात्।" यदुक्तम्विधि-पक्षस्य उपदेश-पदा-ऽऽदौ :समर्थनम् । आसण्ण-सिद्धिआणं विहि-परिणामो उ होइ सय-कालं.। विहि-चाओ, अ-विहि-भत्ती अ-भव्व-जिअ-दूर भव्वाणं.॥ धण्णाणं विहि-जोगो.विहि-पक्खा-SSराहगा सया धण्णा.। विहि-बहु-माणी धण्णा. विहि-पक्व-अ-दूसगा धण्णा . ॥ विहि-सारं चिअ सेवइ, सडालू सत्तिमं अणट्ठाणं .। दव्वा SSइ-दोस-णिहओ वि पक्ख'वायं वहइ तम्मि.॥" लोकेऽपि श्रूयते : "विधि-पूर्व कृतं कार्य संपूर्ण-फल-सिद्धये । विपरीतं च तुच्छं स्याच्छ्रेष्ठि-नन्दनयोरिव ॥" सद् यथाविध्य-विध्योः " काञ्चन-पुरं नगरम् । सा-ऽपेक्षत्वे दृष्टा-ऽन्तो। " द्वौ श्रेष्ठि-सुतौ द्रव्या-ऽर्थिनौ" एकं सिद्ध -पुरुषं " भक्त्या भजतः स्म । " एकवा
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy