________________
३४]
२. वृद्धि-द्वारम्
१ अधिकारी विशेषतः [ गाथा
यतः"अ-न्यायोपार्जितं द्रव्यं दश-वर्षाणि तिष्ठति.। प्राप्ते च षोडशे वर्षे स-मूलं च विनश्यति.॥" यतःलोकेऽपि"कृषि-वाणिज्य-सेवा-भोजन-शयना-ऽऽसन-विद्या-साधनगमन-वन्दना-ऽऽदिकं च द्रव्य-क्षेत्र-काला-ऽऽदि-विधिना विहितम्
पूर्ण-फलवत, नाऽन्यथा,
सामग्री-वैकल्यात्।"
यदुक्तम्विधि-पक्षस्य
उपदेश-पदा-ऽऽदौ :समर्थनम् । आसण्ण-सिद्धिआणं विहि-परिणामो उ होइ सय-कालं.।
विहि-चाओ, अ-विहि-भत्ती अ-भव्व-जिअ-दूर भव्वाणं.॥ धण्णाणं विहि-जोगो.विहि-पक्खा-SSराहगा सया धण्णा.। विहि-बहु-माणी धण्णा. विहि-पक्व-अ-दूसगा धण्णा . ॥ विहि-सारं चिअ सेवइ, सडालू सत्तिमं अणट्ठाणं .। दव्वा SSइ-दोस-णिहओ वि पक्ख'वायं वहइ तम्मि.॥" लोकेऽपि श्रूयते :
"विधि-पूर्व कृतं कार्य संपूर्ण-फल-सिद्धये । विपरीतं च तुच्छं स्याच्छ्रेष्ठि-नन्दनयोरिव ॥" सद्
यथाविध्य-विध्योः
" काञ्चन-पुरं नगरम् । सा-ऽपेक्षत्वे दृष्टा-ऽन्तो।
" द्वौ श्रेष्ठि-सुतौ द्रव्या-ऽर्थिनौ" एकं सिद्ध -पुरुषं " भक्त्या भजतः स्म । " एकवा