SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ गाथा-]] २. वृद्धि-द्वारम् १ अधिकारी विशेषतः [ ३३ ततः, अ-प्रमत्तास्ते तद्-धनं तथा-प्रकारेणगृहा-ऽन्तरं परावर्तयन्तः सारा-ऽऽदिकं कुर्वन्तः प्रवर्तयेयुः ॥५॥ अत्र"उत्सर्गा-ऽपवादेन भावना कार्या । धार्मिक-द्रव्यं हि + "एवमा-ऽऽदि-वृद्धि-प्रकारा--भावात्-- विधि-वृद्धर-5- सर्वथा विनाश-संभवे तुसम्भवे तु महा-निधानवद् महा-निधिवद् रक्षणीयमेव । रक्षणीयमेव । न तुवृद्धय-ऽर्थम्क्वचिदऽपि मोच्यम् ।" + इतिश्राद्ध-विधि-सम्यक्त्व-वृत्ति-प्रश्नोत्तर-संग्रहवृद्ध-वादा-ऽनुसारेण विधि-पूर्वकैव वृद्धिः विध्य--विध्योः सा-ऽनुबन्धस्वे। तथा भव्यानां. ____संपूर्ण-फला यशस्करी भवति, अ-विधिना च विहिताकाला-ऽन्तरेस-मूलं चैत्या-ऽऽदि-द्रव्यं विनाशयति ।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy