________________
गाथा-]]
२. वृद्धि-द्वारम्
१ अधिकारी विशेषतः [ ३३
ततः, अ-प्रमत्तास्ते
तद्-धनं तथा-प्रकारेणगृहा-ऽन्तरं परावर्तयन्तः
सारा-ऽऽदिकं कुर्वन्तः प्रवर्तयेयुः ॥५॥ अत्र"उत्सर्गा-ऽपवादेन
भावना कार्या । धार्मिक-द्रव्यं हि + "एवमा-ऽऽदि-वृद्धि-प्रकारा--भावात्-- विधि-वृद्धर-5- सर्वथा विनाश-संभवे तुसम्भवे तु
महा-निधानवद् महा-निधिवद् रक्षणीयमेव ।
रक्षणीयमेव । न तुवृद्धय-ऽर्थम्क्वचिदऽपि
मोच्यम् ।" + इतिश्राद्ध-विधि-सम्यक्त्व-वृत्ति-प्रश्नोत्तर-संग्रहवृद्ध-वादा-ऽनुसारेण
विधि-पूर्वकैव वृद्धिः विध्य--विध्योः सा-ऽनुबन्धस्वे।
तथा भव्यानां. ____संपूर्ण-फला
यशस्करी भवति, अ-विधिना च विहिताकाला-ऽन्तरेस-मूलं
चैत्या-ऽऽदि-द्रव्यं विनाशयति ।