SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ २ वृद्धि-द्वारम् १ अधिकारी विशेषतः [गाथा-- २-वृद्धि-प्रकारः + तथा कदाचित उक्त-प्रकारेणयदा सु-श्राद्धा अपि स्वयं तद् वर्धयितु न शक्नुवन्ति, तदा अ-क्षत-पूगी-फल-नैवेद्या-ऽऽदि-देव-द्रव्य-विक्रयो-त्थ-द्रव्यवत् तद्-धनेनैव "उचित-पृथग-व्यापार-करणेन लब्धं धनं सार्मिकाणामुक्त्वा देव-द्रव्या-ऽऽदौ प्रक्षेप्यम् , न तु - स्व-धना-ऽऽदौ। -वि-प्रकारा तद्-धानिरऽपि तेषामऽग्रे वाच्या, तत्-प्रतिकारा ऽर्थम् । इति ॥२॥ + तथा, यदाउक्त-प्रकारेणइतर-गृहेऽपि गृहणक-ग्रहण-पूर्वक-तद्-वृद्धि-संभवो न स्यात् , तदा-- उचित-व्याजा-ऽऽदान-पूर्वकमेव तद्-गृहे संभूय तद्-धनं सु-श्रावक यथा-काला-श्वधि । मोच्यम् ।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy