________________
२ वृद्धि-द्वारम्
१ अधिकारी विशेषतः [गाथा--
२-वृद्धि-प्रकारः + तथा
कदाचित
उक्त-प्रकारेणयदा
सु-श्राद्धा अपि स्वयं तद् वर्धयितु
न शक्नुवन्ति, तदा
अ-क्षत-पूगी-फल-नैवेद्या-ऽऽदि-देव-द्रव्य-विक्रयो-त्थ-द्रव्यवत् तद्-धनेनैव
"उचित-पृथग-व्यापार-करणेन
लब्धं धनं सार्मिकाणामुक्त्वा देव-द्रव्या-ऽऽदौ प्रक्षेप्यम् ,
न तु
- स्व-धना-ऽऽदौ। -वि-प्रकारा तद्-धानिरऽपि
तेषामऽग्रे वाच्या,
तत्-प्रतिकारा ऽर्थम् । इति ॥२॥ + तथा, यदाउक्त-प्रकारेणइतर-गृहेऽपि
गृहणक-ग्रहण-पूर्वक-तद्-वृद्धि-संभवो न स्यात् , तदा--
उचित-व्याजा-ऽऽदान-पूर्वकमेव तद्-गृहे
संभूय तद्-धनं
सु-श्रावक यथा-काला-श्वधि । मोच्यम् ।