SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ गाथा-1 २. वृद्धि-द्वारम् १ अधिकारी विशेषतः [१ प्रमादेन __ स्व-ऽल्पोऽप्युपभोगो भवतु, इति । धार्मिक-द्रव्यस्य + सु-स्थान-स्थापनयानिधानवत् प्रत्य-ऽहंसु-समीक्ष्य सारा-अदि-करण सारा-ऽऽदि-करण-पुरस्सरममदुष्टम् । महा-निधानवत् तत्-परिपालने च तेषां न कोऽपि दोषः। कि तु तीर्थ-कृन-नाम-कर्म-निवन्धना-ऽऽदि-विशिष्ट-लाभ एव । धार्मिक-द्रव्यस्य एवं सतिस्वोपभोगेड-स्वी- तेषां कारस्य बीजम् । तद्-वर्जनस, तत् निश्शूकेतरेभ्यो वृद्धय-ऽर्थ-दाने दोषा-5-भावः । १-वृद्धि-प्रकारः निःशूकता२-ऽऽदि-दोष-संभव-परिहारा-ऽर्थ ज्ञेयम् । । तेन, इतरस्य तद्-भोग-विपाका-ऽन-ऽभिज्ञस्य निःशूकता-ऽऽद्य-5-संभवात्, वृद्धया-ऽऽद्य-ऽर्थम्सम-अधिक-ग्रहणक-प्रहण-पूर्वक-सम-ऽपरणे म दोषः, आगामि निर्धनत्वा-ऽऽपदा-ऽऽदि-संभवेऽपि, - मूल-धनस्य विनाशा--भावात् । स-शूका-ऽऽदौ तु वृद्धय-ऽर्थम, समर्पण-व्यवहारा-5-भावात्, तेषाम तद्-भक्षणे दोष एव । इति ॥४॥ . स-शूकेतरेभ्यो वृद्धध-ऽर्थ-दाने तु दोष एव।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy