SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ २. वृद्धि-द्वारम् १ अधिकारी विशेषतः [ गाथा 17 न हि. "विषं कस्याऽपि विकार-कृन्न स्यात् ।" इति वाच्यम्, प्रायः सर्वेषामऽपाय-कृदेव स्यात् । ग्रेन्या-न्तरे- ------ आलोचना-ऽधिकारेमूषका-ऽऽदीनामऽपि दोषोत्पत्तिरुक्ताऽस्ति। तद्, अत्र __ वृद्धि प्रति का रीतिः ?" मुख्य-रीति- अत्रनिर्देश-मुखेन उच्यते, :पूर्वक-विधि-वृद्ध- "मुख्य-वृत्त्या-- र-सम्भवित्व श्राद्धानां देव-द्रव्य-विनाशनमेष दोषः। निरासः। "कालोचित-व्याजा-ऽऽदि-दान-पूर्वक-ग्रहणे तु न भूयान् दोषः। सम-ऽधिक-व्याजा-ऽऽदि-दाने पुनः दोषा-5-भावोऽवसीयते । मुख्य-रीतेरपालनजन्य-विनाशस्य- तद्-विनाशेतमहा-दोषत्वम् । दुर्लभ-बोधिता। रक्षाऽऽदि-देशना--दानीपेक्षणा-ऽदौ साधोरऽपिभव-दुःखं च शास्त्रे दर्शितमऽस्ति ॥३॥ मुख्यतया धार्मिक तद्-ऽभिज्ञानां श्राद्धानां प्रायः कयाऽपि रीत्या स्वोपयोगा--भाव एव श्रेयः। अ-व्यापारणमेव श्रेया, "मा कस्यचित् द्रव्यस्य तस्य
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy