________________
२. वृद्धि-द्वारम्
१ अधिकारी विशेषतः [ गाथा
17
न हि. "विषं कस्याऽपि विकार-कृन्न स्यात् ।"
इति वाच्यम्, प्रायः सर्वेषामऽपाय-कृदेव स्यात् । ग्रेन्या-न्तरे- ------ आलोचना-ऽधिकारेमूषका-ऽऽदीनामऽपि
दोषोत्पत्तिरुक्ताऽस्ति। तद्,
अत्र
__ वृद्धि प्रति का रीतिः ?" मुख्य-रीति- अत्रनिर्देश-मुखेन उच्यते, :पूर्वक-विधि-वृद्ध- "मुख्य-वृत्त्या-- र-सम्भवित्व
श्राद्धानां देव-द्रव्य-विनाशनमेष दोषः। निरासः।
"कालोचित-व्याजा-ऽऽदि-दान-पूर्वक-ग्रहणे तु
न भूयान् दोषः। सम-ऽधिक-व्याजा-ऽऽदि-दाने पुनः
दोषा-5-भावोऽवसीयते । मुख्य-रीतेरपालनजन्य-विनाशस्य- तद्-विनाशेतमहा-दोषत्वम् ।
दुर्लभ-बोधिता। रक्षाऽऽदि-देशना--दानीपेक्षणा-ऽदौ साधोरऽपिभव-दुःखं च शास्त्रे
दर्शितमऽस्ति ॥३॥ मुख्यतया धार्मिक
तद्-ऽभिज्ञानां श्राद्धानां प्रायः कयाऽपि रीत्या स्वोपयोगा--भाव एव श्रेयः।
अ-व्यापारणमेव श्रेया, "मा कस्यचित्
द्रव्यस्य
तस्य