________________
गाथा--]
२. वृद्धि-द्वारम्
१ अधिकारी विशेषतः [ २६
विध्य-ऽ-विध्यो- + "अत्र, . निष्कृष्ट-लक्षणे।
इदं हार्दम्, :श्री-आप्ता-ऽऽज्ञा -ऽनुसारिणी उचिता-ऽर्थ-क्रिया-विधिः,
स्व-च्छन्दा-ऽऽनुसारिणी च-अ-विधिः। विधि
है अतः, पूर्वक-वृद्धेः "कर्मा-ऽऽदाना-ऽऽदि-कु-व्यापार-वर्ज' स्व-रूपम्।
सद्-व्यवहारा-ऽऽदि-विधिनैव
तद्-वृद्धिः कार्या ॥१॥ वृद्धि-विषयकं । केचित्तु
“श्राद्ध-व्यतिरिक्तेभ्यःसम-ऽधिक-ग्रहणकंगृहीत्वा" कला-ऽन्तरेणाऽपि तद्-वृद्धिरुचितव
इत्याऽऽहुः, इति सम्यक्त्व-वृत्त्या-5ऽदौ
संकाश-कथायां तथोक्तेः । विधि-पूर्वकवृद्धावसम्भवि- एवं सति, त्वोपपादनम् । परः प्राह :
__ "ननु देव-द्रव्या-ऽधिकारे
मता-ऽन्तरम् ।
श्राद्धन
देव-द्रव्य वृद्धि कर्तुं शक्यते ? यतः"भक्खंतोजिण-दव्वं अण-ऽन्त-संसारिओ भणिओ”। इति जाननऽपि
आत्म-व्यतिरिक्तानां यच्छन् उभयेषां
संसार-वृद्धि प्रति कारणता भवति, १ भागमा-ऽऽजा-मे