SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ गाथा--] २. वृद्धि-द्वारम् १ अधिकारी विशेषतः [ २६ विध्य-ऽ-विध्यो- + "अत्र, . निष्कृष्ट-लक्षणे। इदं हार्दम्, :श्री-आप्ता-ऽऽज्ञा -ऽनुसारिणी उचिता-ऽर्थ-क्रिया-विधिः, स्व-च्छन्दा-ऽऽनुसारिणी च-अ-विधिः। विधि है अतः, पूर्वक-वृद्धेः "कर्मा-ऽऽदाना-ऽऽदि-कु-व्यापार-वर्ज' स्व-रूपम्। सद्-व्यवहारा-ऽऽदि-विधिनैव तद्-वृद्धिः कार्या ॥१॥ वृद्धि-विषयकं । केचित्तु “श्राद्ध-व्यतिरिक्तेभ्यःसम-ऽधिक-ग्रहणकंगृहीत्वा" कला-ऽन्तरेणाऽपि तद्-वृद्धिरुचितव इत्याऽऽहुः, इति सम्यक्त्व-वृत्त्या-5ऽदौ संकाश-कथायां तथोक्तेः । विधि-पूर्वकवृद्धावसम्भवि- एवं सति, त्वोपपादनम् । परः प्राह : __ "ननु देव-द्रव्या-ऽधिकारे मता-ऽन्तरम् । श्राद्धन देव-द्रव्य वृद्धि कर्तुं शक्यते ? यतः"भक्खंतोजिण-दव्वं अण-ऽन्त-संसारिओ भणिओ”। इति जाननऽपि आत्म-व्यतिरिक्तानां यच्छन् उभयेषां संसार-वृद्धि प्रति कारणता भवति, १ भागमा-ऽऽजा-मे
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy