________________
२८1
२. वृद्धि-द्वारम्
१ अधिकरी विशेषतः [ गाथा -
माज्ञा-सा-ऽपेक्ष- + अथविधेः
क्रमातप्रसङ्गतश्च विनाशस्य
'सं-प्रतिपक्ष-विध्य-उपेक्षक-कर्तृ-द्वारेणकत्तुं-द्वारोपक्रमः। फलोपहितां वृद्धि दर्शयन्
प्रसङ्गतः
___ विनाशमऽपि दर्शयति :जिण-वर-आणा-रहियं वड्ढारंता वि के विजिण-दव्वं। बुड्डन्ति भव-समुद्दे मूढा मोहेण अन्नाणी . ॥८॥
"जिण." त्ति + अत्र'तन्त्र-न्यायेनव्याख्यानं द्विधा कार्यम् ।
तन्त्र-युक्त्या विधि-पक्षीयं व्याख्यानम् ।
विधि-पक्षेसर्वत्र प्रायः
अ-कार-विश्लेषात्जिना-SSज्ञयाऽ-रहितम्-सहितम् , देवा-ऽऽदि-द्रव्यम्, वर्धयन्तः केचिद-अ-निर्वचनीय-गुणाः, - अ-मूढाः विवेकिनः, अ-मोहेन-भेद-ज्ञानेन, आज्ञा-न्या="अर्हदा-ऽऽद्या-ऽऽज्ञामाऽऽत्मनि
नयन्ति" इति "अहंदा-ऽऽद्या-ऽऽज्ञा-ऽऽराधकाः"। भव-समुद्रे अ-न, निमज्जन्ति="तरन्ति" इत्य-ऽर्थः । अ-विधि-पक्षे तुयथा-श्रुतं व्याख्येयम् ।
प्रविधि-पक्षीयब्यास्पानातिदेशः ।