________________
गाथा-५-७]
अवचूरिका
प्रवर्तक-धी-भेदाद्
विषय-भेदाद् वा भेद्यम् , इत्य-ऽर्थः ।] पृ० , पं० २२-विषय-भेदाद्वा । ["विषय-भेदाद् वा भेद्यम्" इत्य-ऽन्वयः ।] » , , २३-सर्वत्राऽपि-पञ्च-द्रव्येषु,
सप्त-क्षेत्रा-ऽऽत्मक-साधारण-द्रव्ये,
द्वादश-भेदा-ऽऽत्मक-धर्म-द्रव्ये च] , , , ३१-वक्ष्यते-१२-गाथायाम्-वृद्धि-द्वारे
१३-२०-माथासु-नाश-द्वारे
५८-५९-गाथयोः प्रायश्चित्त-द्वारे]
अवचूरिका (गा० ५-६) १ [वृद्धष-ऽधिकारिणम् ] २ [अत्य-ऽर्थम् ।] ३ अत्र
कार्य-कारणयोः संबन्धं दर्शयितुम्पश्चा-ऽनुपूर्व्याकतिचिद् गुणाः * दर्शिताष्टीका-कृद्भिः।
अवचूरिका (गा०७) १ बीजा-ऽऽत्मकाः शमा-ऽऽदयो बोध्या । २ "तीव्र-मिथ्यात्त्वा-ऽऽदि-कर्म-क्षयोपशम-भावात्मार्गम् तत्त्व-पथमऽनुसरति = अनुयाति" इत्येवं-शीलो मार्गा-ऽनुसारी।" इति-उपदेशपद-वृत्तौ ललित-विस्तरा-टिप्पनेऽपि । इत्य-ऽर्थः । [मे०] ३ ग्रन्था-ऽन्तरे____ अर्द्ध-पुद्-गल-परावर्ते च श्रूयते । - सा प्रायिका, पञ्च-धनु:-शता-ऽवगाहनावन्मोक्षे, ५२५-धनुः [पञ्च-विंशत्युत्तर-पञ्च-शत-धनुर-ऽवगाहना] कादाचित्का । ४ उपदेश-दाना-ऽऽदिना-अ-साध्याः। ५ [१९-२० गाथयोः] * कार्य-कारण-संबन्ध-क्रम-दर्शना-ऽर्थ पश्चा-ऽनुपूर्व्या गुण-व्याख्यानं दर्शितम् । छा० *भत्र बोध्या: । छा० ।