SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ अवचूरिका [गाथा-४ पृ०१६ पं० ३-साधारण-धिया = अत्र भक्ति-मात्रा-ऽनुकम्पा-ऽऽदि-अन्यतरा धीः कार्य-काले, साधारण-धीनिश्रा काले । [डे०] , » » ४-[द्वादश] = भक्त-परिज्ञा-ऽनुसारेण [नव] स्थानानि, .. राज-प्रश्नीय-योग-शास्त्रा-ऽनुसारेण अनुकम्पा-पदं । पञ्चाशका-ऽनुसारेण पौषध-शाला-ऽमारि-पदं । [२०] ,, ६-प्रतिज्ञातं =धर्म-वृद्धि-धिया मे०] [धर्म-वृद्धि-रूप-सामान्य-धिया] » » ,,-प्रतिज्ञातं = साक्षात् परंपरया वा, [आ०] ,,,-द्रव्यम् - नाणका-ऽऽदि। [म० छा० डे०]... ,,, ७-तदपि =निश्रा-स्थानम्, [मे० छा० डे "८-त्रिधा = परिमाणा-उपेक्षया, मि०] " , " १५-नियत-कर्तृ-विषया-ऽपेक्षया निश्रा-काले कार्य-काले चाऽवष्टम्भ-धीरेव प्रयोजिका [म.] अत्रभक्ति-अनुकम्पा-ऽऽद्य-ऽन्यतरा धीः कार्य-काले प्रयोजिका, निश्रा-काले च साधारण-धीः प्रयोजिका । [आ०] [नियत-कर्तृका-ऽपेक्षया निश्रा-स्थान-रूप-नियत-विषया अपेक्षया च] , , , १६-उत्तरं धर्म-द्रव्यम्, , , , १७-उभया-ऽपेक्षया = [अ-नियत-कर्तृका-ऽपेक्षया, अ-नियत-निश्रा-स्थान-द्विरूप-विषया-ऽपेक्षया च , ,१८-अथवा = ["पञ्च-द्रव्य-रूप-मूल-भेद-सप्त-क्षेत्रा-ऽऽत्मक-साधारण-द्रव्य द्वादश-क्षेत्रा-ऽऽ-त्मक-धर्म-द्रव्याणां मध्ये यथा ज्ञान-द्रव्यं त्रिषु स्थानेषु समायाति, तेषु को भेदः ? मूल-द्रव्ये-ज्ञानद्रव्यम् साधारणे धर्म-द्रव्ये चाऽपि । अथवाजिन-प्रतिमा-मन्दिरतया देव-द्रव्यमऽपि त्रिष्वेव स्थानेषु पुनः पुनरुक्तम् । तत्रः क आशयः? इत्या-ऽऽशङ्कायाः सर्वत्र निवारणाय समाधानम् । तेन-साधारण-धर्म-द्रव्ययोर्भेदस्य समाधाना-ऽन्तरं च ,,, ११-निश्रा-काले-"निश्रा-काले प्रवर्तक-धी-भेदाद्, विषय-भेदाद् वा भेद्यम्, कार्य-काले
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy