________________
गाथा-३-४]
अवचूरिका
[२५
अवचूरिका (गा० ३) पृ० १२ पं० ९-उपदेश-कृत-कर्मा-ऽभ्यासः-शिक्षा। ., , , १२ तदुपचितिः-स-भेद मूल-द्रव्यस्य ।
, " १३-लोभा-ऽऽद्युदय० = ज्ञाना-ऽऽवरणा-ऽन्तराय-प्रमाद० । , , , ,-उदीरित० = प्रवृत्त।
, १६-करण-वारणा-ऽऽदिना=[वृद्धः करणम् , विनाशस्य वारणम् ] , १८-उद्वेलित० वर्द्धित, छा०, पुष्ट, मे० , १९-तद्-विशोधकः = [दोष-विशोधकः ।] , २२ प्रवृत्ति-निवृत्ति-दादा-ऽर्थम् = [गुण-प्रवृत्ति-दाढा-ऽर्थम् दोष-निवृत्ति
दादा-ऽर्थम् ] , " २५-द्वारैः- [व्याख्याऽङ्ग-निरूपण-स्व-रूपैः]
" , २७ -प्ररूपणा = [स्व-रूप-व्याख्यान-रूपा] , १३ , ५-[सम्यक्-प्ररूपणा, सम्यक्-प्रतिपत्तिश्च]
अवचूरिका (गा. ४) पृ० १४ पं० ४-आदि० = [द्वितीय-गाथा-निर्दिष्ट०] , , , ५-मूलोत्तरा-ऽन्वितं = [मूल-भेदा-ऽन्वितम् , उत्तर-भेदा-ऽन्वितम्] , , , ६-भेद-द्वारम् = [भेदा-ऽऽख्यं द्वारम्] , , , १२-निश्रा-विषय-भेदात् = [निश्राया विषय-भेदात्] १५, ३-चैत्यम् =
["चैत्यं मृतक-चैत्ये स्याच्चिता मृतक-चितावऽपि । चैत्यं जिनौकस्तद्-बिम्बं, चैत्यो जिन-सभा-तरुः ॥"
....... श्री-हैमा-नेकार्थः सर्ग २ श्लो० ३५६] "चैत्यमा-ऽऽयतने बुद्ध-बिम्बेऽप्युद्दिश्य पाद-पे" .
इति-रुद्र-वचनात् । [३०] ,, , , ७-वास्तु० = [वास्तु-रूपत्वेन=निवास-स्थान-स्व-रूपत्वेन] ,,, ११-मूल्या-ऽऽद्य-ऽपेक्षया = परिमाणा-ऽपेक्षया ,,, १४-नैवेद्य० =-ऽऽन्नादि मि०] . » , २५-चैत्य० = जिन-गृहं प्रतिमा च, [मे०]
..... बिम्बं प्रासादश्च, [आ० छा०] , , ,-आपद-गत = तत्राऽपि सीदत्-पदे व्यापारितमऽपि विशेष-लाभाय
इति । , " २८-क्षेत्र-द्रव्यम् = क्षेत्र-पदं सप्तसु रूढम् [ मे०]
क्षेत्रत्वं च सप्तानां रूढमेव [धर्म-संग्रह) पृ० १६ पं० २-धर्म-द्रव्यम् = [“धर्म-वृद्धि-धिया द्रव्यम् = धर्म-द्रव्यम्" इति संभाव्यते।]