SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ पृ०७ पं० २०-[निश्रीकृतत्वम् - मैकनेन विशिष्ट-निर्णया-ऽऽत्मक सङ्कल्पनेन, मनसा वाचा कायेन वा त्रयेण वा प्रदानस्व स्वीकारेस, वामऽऽदौ लिखनेन, लिखापनेन च उत्सर्पणाऽऽदि द्वारा प्राप्त-श्रीसहा-ऽऽदेशेन, शास्त्रा-ऽऽज्ञा-सिद्धा-ऽऽदि-प्रकारेण, सम्बोध-प्रकरणा-ऽऽदि-अन्य-निर्दिष्टैः . आचरित-कस्सित-निर्माल्या-sऽदि-प्रकारैश्च सम्भाम्पते, विशेषाऽऽर्थिभिर्विशिष्टश्रुतवन्निश्रमोहनीय-मेतत् तस्थम ।] , ७ , २०-कृतं-बत्र जीर्ण-श्रेष्ठि-दृष्टाऽन्सः । , ८, ३-सङ्कल्पितमपि = विशेष-मनोरथ-रूपेण, [न तु विशिष्ट-निर्णय-रूप सङ्कल्पेन] , ८, ४-स्व-निश्रितं = व्यवहारतः, मे० , ८ ॥ १५–गास-च्छायण-मित्त-भोई = (अन्न-वस्त्र-मात्र-भोगी, संतोष-कारकः ।) पृ०९, ३-०ऽऽमीस-इ० = (नैवेद्य स्तुति ।) " ९ ,,-आमीस आकर्षणेऽपि पुसि त्यादा [दु-आ]ऽऽमीर्ष नपुंसकम् । भोम्य-वस्तुनि सम्भोगेऽप्युत्कोचे पललेऽपि च ॥३१॥ ___ मेदिनी-कोषे षा-ऽन्त-वर्गे पृष्ठ १२०] , ९, ११-देवकज्जे = मुख्यतया । गौणतया स्व-निश्राऽप्यस्ति, ___ पितृ-धव-कन्यावत् । अन्यथा अदत्ताऽऽदान-दोषाऽऽपत्तिः स्यात् । मे० आअत्र, मुख्यत्व-गौणत्वयोर्मेदः, गौणत्वे स्व-निश्राऽपि । मु० [उभयोः = दातृ-ग्राहकयोः उभय-दोषौ तु-प्रदत्ताऽऽदान-देव-द्रव्योपभोगरूपो-शेयौ] " १० , १७-नैवेद्यपात्राऽऽदिकम् = (नैवेद्यस्य पात्र०) * जीर्ण-श्रेष्ठिवत्, (आ० छा०)
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy