________________
गाथा-७]
२ वृद्धि-द्वारम् १ अधिकारी विशेषतः
-
है अथविशेषतोऽधिकारि. . . अत्रैवनिरूपणम् ।
विशेषत:
तद-ऽधिकारिणो निरूपयति :मग्गा-ऽणुसारी पायं, सम्म-दिट्टी तहेव अणु-विरई .। एए ऽहिगारिणो इह विसेसओ धम्म-सस्थम्मि .॥७॥
__ "मग्गा-Sणु०” त्ति * १ भवा-ऽभिनन्दि-दोष-रहितः
मित्रा-ऽदि-दृष्टि-सहितः 'शम-संवेगा-ऽऽधुपलक्षितः तथा-विध-मन्द-मिथ्यात्व-कषायोदय-भाग, भजनया च-... ...
जैन-क्रियावान, तथा-भव्यः
_ 'मार्गा-ऽनुसारी स्यात् । मार्गा-ऽनुसारित्व- यदुक्तम्
धर्म-परीक्षाऽऽदौ :"मग्गा-Sणुसारि-भावो आणाए लक्खणं मुणेयव्वं .। किरिया तस्स ण णियया . पडिबन्धे वाऽवि उवयारों". १६ तत्-तत्-तत्त्वा-ऽनुकूल-प्रवृत्ति-हेतु-परिणामो
- मार्गा-ऽनुसारि-भावः। सैव___ "द्रव्या-ऽऽज्ञापि" उच्यते। .... तत्र- -
. माष-तुष-तामल्या-ऽदिवत्अन्वय-व्यतिरेकाम्याम
द्रव्य-क्रिया न नियता। एतेनमार्गा-ऽनुसारिणाम्
व्यवस्था।