SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ गाथा-७] २ वृद्धि-द्वारम् १ अधिकारी विशेषतः - है अथविशेषतोऽधिकारि. . . अत्रैवनिरूपणम् । विशेषत: तद-ऽधिकारिणो निरूपयति :मग्गा-ऽणुसारी पायं, सम्म-दिट्टी तहेव अणु-विरई .। एए ऽहिगारिणो इह विसेसओ धम्म-सस्थम्मि .॥७॥ __ "मग्गा-Sणु०” त्ति * १ भवा-ऽभिनन्दि-दोष-रहितः मित्रा-ऽदि-दृष्टि-सहितः 'शम-संवेगा-ऽऽधुपलक्षितः तथा-विध-मन्द-मिथ्यात्व-कषायोदय-भाग, भजनया च-... ... जैन-क्रियावान, तथा-भव्यः _ 'मार्गा-ऽनुसारी स्यात् । मार्गा-ऽनुसारित्व- यदुक्तम् धर्म-परीक्षाऽऽदौ :"मग्गा-Sणुसारि-भावो आणाए लक्खणं मुणेयव्वं .। किरिया तस्स ण णियया . पडिबन्धे वाऽवि उवयारों". १६ तत्-तत्-तत्त्वा-ऽनुकूल-प्रवृत्ति-हेतु-परिणामो - मार्गा-ऽनुसारि-भावः। सैव___ "द्रव्या-ऽऽज्ञापि" उच्यते। .... तत्र- - . माष-तुष-तामल्या-ऽदिवत्अन्वय-व्यतिरेकाम्याम द्रव्य-क्रिया न नियता। एतेनमार्गा-ऽनुसारिणाम् व्यवस्था।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy